श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम्

श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम्

ॐ गं गणपतये नमः । ॐ श्री वागीश्वर्यै नमः ॥ अथ श्रीमद्धर्मपुरीवासिनः श्री वेणुगोपालस्वामिनः मङ्गळाष्टकम् । दक्षिणे सत्यभामा च वामे ते रुक्मिणी विभो! धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ १॥ वेणुभूषितहस्ताय वेणुगानप्रियात्मने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ २॥ पीताम्बराञ्चितायास्मै प्रणतः क्लेशनशिने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ३॥ भास्वत्कौस्तुभवत्साय भक्ताभीष्टप्रदायिने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ४॥ धृतचक्रगदायास्मै हृतकंसादिरक्षसे । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ५॥ आदिमध्यान्तहीनाय त्रिगुणात्मकरूपिणे । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ६॥ परब्रह्मस्वरूपाय सच्चिदानन्दरूपिणे । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ७॥ विश्वनाथनुतायास्मै विश्वरक्षणहेतवे । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ८॥ इति कोरिडे विश्वनाथ शर्मणाविरचितं श्री वेणुगोपालस्वामिनः मङ्गळाष्टकं सम्पूर्णम् । भगवदाशीर्वादाभिलाषी कोरिडे विश्वनाथ शर्मा, धर्मपुरी Composed by Koride Vishwanatha Sharma, Dharmapuri, Telangana Proofread by Koride Vishwanatha Sharma.
% Text title            : Venugopala Mangalashtakam
% File name             : veNugopAlamaNgalAShTakam.itx
% itxtitle              : veNugopAlamaNgalAShTakam (koriDe vishvanAthasharmaNAvirachitam)
% engtitle              : veNugopAlamaNgalAShTakam
% Category              : vishhnu, koriDevishvanAthasharmA, krishna, aShTaka
% Location              : doc_vishhnu
% Author                : koriDe vishvanAthasharmA, dharmapurI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : koriDe vishvanAthasharmA
% Proofread by          : koriDe vishvanAthasharmA
% Description/comments  : shrImaddharmapurIvAsinaH veNugopAla
% Indexextra            : (blog)
% Acknowledge-Permission: Koride Vishwanatha Sharma
% Latest update         : February 19, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org