वेणुगोपालस्तोत्रम्

वेणुगोपालस्तोत्रम्

कारुण्यादेव देव प्रवरयदुकुलाम्भोधिभास्वच्छशाङ्क- लीलाकैवल्यमेतज्जगति विजयते वेणुगानं मनोज्ञम् । पीयूषानन्दनादाश्रवणहृतभवध्वान्ततान्ताः परस्मिन् तत्त्वे विश्रान्तभावाः स्थिरचरनिकराः लिल्यिरे प्राकृताश्च ॥ १॥ गोपा गोप्यश्च गावो जडतरमतयः श्यामधामाभिरामे नानाकामप्रपूरे कलिकृतदुरितश्रेणिकानां विरामे । यन्नादाकृष्टचित्ताः परमसुखमये वेणुगानैकलोले संसारध्वान्तहन्त्रीं यमिजननिवहैर्दुर्लभां भक्तिमापुः ॥ २॥ कर्मव्रातैः प्रजाभिर्धनततिभिरपि प्राप्नुयुर्नैव मोक्षं त्यागेनैके भजन्ते परमपदमिति प्रोच्यते वेदशीर्षैः । त्यागः कामं जनानां भवविकलधियं दुष्करोऽप्यञ्जसैव त्यक्त्वा पादं भजन्ते तव मुरलिरवाकर्णनादेव देव ॥ ३॥ कल्याणानां निधानं मणिमुरलिरवं माधवाकर्ण्य मोहा- दानन्दाब्धौ निमज्जन् खिलमपि विजहौ हन्त संसारतापम् । विद्यावाप्त्यै नितान्तं निकटतटभुवं देशिकेन्द्रस्य भक्त्या गच्छन्तः किन्नु विद्युर्विशदमपि यथा नादबोधेन गोप्यः ॥ ४॥ वन्दे तापिञ्छगुच्छप्रतिभटवपुषं वेणुगोपालमीश- मञ्चद्रक्ताम्बरश्रीलसितकटितटं बर्हिबर्हावतंसम् । सर्वालङ्कारयुक्तं स्मररुचिरमहाकान्तिलावण्यपूरं वन्दे वृन्दारकेन्द्रस्फुटमकुटतटप्रोल्लसत्पादपीठम् ॥ ५॥ वन्दे लोकगुरुं प्रफुल्लकमलप्रस्पर्धिनेत्रं प्रिया- ऽऽश्लिष्टन्त्वष्टभुजं नदन्तमलघुप्रेष्ठं स्ववेणुं रसात् । गोपीमण्डलमध्यगं स्मरनिभं तापिञ्छचारुप्रभं वन्दे वन्दितदेववृन्दमनघं श्रीवेणुगोपालकम् ॥ ६॥ देदीप्यच्चित्रभानुप्रकरकृतलसच्चित्ररत्नातपत्र- च्छाया भ्राजत्पुरुश्रीनवमणिमकुटप्रोल्लसद्बर्हचूडम् । अभ्रश्यामं कराब्जोद्धृतमणिमुरलीनादपीयूषवर्षं सर्वालङ्कारयुक्तं भजत हृदि जना वेणुगोपालराजम् ॥ ७॥ कैवल्यं केवलोऽयं वितरति नितरामित्यसौ वेणुरेकः पर्याप्तः कालनष्टश्रुतिमतिमलिनान् त्रातुमित्येव देवः । तन्नादेनातिधीरं जगति सुविशदं ख्यापयन् स्वं यशश्च प्रादाद्गोगोपगोपीसुरनरतरुतिर्यग्विमोक्षं मुकुन्दः ॥ ८॥ नादं मोदाद्वितन्वन् मणिमुरलिभवं वासुदेवो मुकुन्दः कामं तापत्रयार्तिं व्यतनुत जगतान्नायकश्चक्रपाणिः । स्वान्ते शान्तेऽस्तपापे किल यदुतिलकः स्वात्मदीप्त्या विराज- न्नानन्दस्यैकधाम्नि श्रितसकलजनं स्थापयामाय नाथः ॥ ९॥ रागान् रागैरनेकैर्मुररिपुरनयत्संशमं वेणुनाद- मोदास्वादानुविद्धैर्मधुरसमधुरैः कर्णपीयूषपूरैः । निर्विश्यान्तर्जनानां मधुरिपुमुरलीनादधारा भवाग्निं गाढं गाढं ज्वलन्तं स्वशमयदखिलं हन्त भाग्यं जनानाम् ॥ १०॥ इति वेणुगोपालस्तोत्रं सम्पूर्णम् । Encoded and proforead by PSA Easwaran psaweswaran at gmail.com
% Text title            : veNugopAlastotram
% File name             : veNugopAlastotram.itx
% itxtitle              : veNugopAlastotram
% engtitle              : veNugopAlastotram
% Category              : vishhnu, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Latest update         : January 3, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org