वेदान्तपरभागवतम्

वेदान्तपरभागवतम्

वसुदेवः शुद्धसत्त्वं तद्वृत्तिर्देवकी मता । कृष्ण आत्माऽऽगतस्तत्र पितृबन्धविमोचकः ॥ १॥ गोकुलं प्रापितोऽथापि दैवात्पित्रेन्द्रियाभिधम् । सवृत्तिसात्त्विकात्माख्ययशोदानन्दतातभाक् ॥ २॥ दुर्वासनापूतनाघ्नो रेमे गोप्याख्यवृत्तिभिः । विलीय तत्सञ्चितगोरसाद्गोगोपपालकः ॥ ३॥ नानाकौतुककृद्दुर्हृद्वृत्तिवृन्दावने स्थितः । गोप्याशापूरकोऽविद्यानिशायां चित्ररासकृत् ॥ ४॥ गोप्योर्द्वयोर्द्वयोर्मध्ये वशस्तदनुरूपवत् । रेमे दैवात्तद्वियुक्तो दुर्हृत्प्राक्पितृसङ्गतः ॥ ५॥ भवाब्धिमध्ये देहाख्यां कृत्वा द्वारवतीं पुरीम् । सोऽनुप्रविष्टस्तां तत्र वृत्त्याख्या विविधाः स्त्रियः ॥ ६॥ सर्वाः पतिव्रताः कान्तं मेनिरे तं वशीकृतम् । आत्मारामोऽप्यसङ्गोऽपि ततो दीन इवाबभौ ॥ ७॥ षोडशस्त्रीसहस्रेशः संसारं समवर्धयत् । परोपदेशकृत्पञ्चप्राणपाण्डवपालकः ॥ ८॥ उरीकृत्य ब्रह्मशापं विनाश्य स्वजनान् क्षणात् । पुरीं द्वारवतीं चापि कृष्ण एकस्ततः स्वयम् ॥ ९॥ हृतपाण्डवसारोऽगाद्वैकुण्ठं पूर्वधाम तत् । भक्तः सुभक्त्या भगवत्सम्बन्धीदं सदा पठेत् । भवार्तिहृद् भागवतं स नूनं भवभर्जकः ॥ १०॥ इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं वेदान्तपरभागवतं सम्पूर्णम् ॥ Proofread by Sunder Hattangadi
% Text title            : vedAntaparabhAgavatam
% File name             : vedAntaparabhAgavatamVS.itx
% itxtitle              : vedAntaparabhAgavatam (vAsudevAnandasarasvatIvirachitam)
% engtitle              : vedAntaparabhAgavatam
% Category              : vishhnu, vAsudevAnanda-sarasvatI, vedanta, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : December 31, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org