श्रीवेङ्कटेशस्तोत्रम् ५

श्रीवेङ्कटेशस्तोत्रम् ५

%४४ व्येमित्यव्ययमाख्यातं मुनिभिः पापवाचकम् । कटते नाशनार्थत्वात्पापहा वेङ्कटेश्वरः ॥ १॥ यो भक्तरक्षणार्थाय विष्णुर्वैकुण्ठवास्ययम् । शेषाचले महालक्ष्म्या सह तिष्ठति वेङ्कटः ॥ २॥ चतुर्बाहुरुदाराङ्गो निजलाञ्छनलाञ्छितः । वेङ्कटेश इति ख्यातो देवः पद्मावतीप्रियः ॥ ३॥ शेषाचलं महत्तुङ्गं सर्वसम्पत्समन्वितम् । वैकुण्ठतुल्यमकरोच्छ्रीनिवासः स नोऽवतु ॥ ४॥ यद्दर्शनार्थमखिला ऋषियोगिसुरादयः । आयान्ति परया भक्त्या सपत्नीकाश्च सानुगाः ॥ ५॥ विशेषादाश्विने मासे महोत्सवदिदृक्षवः । भक्तानुकम्पी भगवान्वेङ्कटेशः स नोऽवतु ॥ ६॥ स त्वं मां पाहि देवेश लक्ष्मीश गरुडध्वज । सर्वापत्तिविनाशाय प्रसन्नो भव सर्वदा ॥ ७॥ प्रसीद लक्ष्मीरमण प्रसीद प्रसीद शेषाद्रिशय प्रसीद । दारिद्र्यदुःखौघभयं हरन्तं तं वेङ्कटेशं शरणं प्रपद्ये ॥ ८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Venkatesha Stotram 5
% File name             : venkaTeshastotram5.itx
% itxtitle              : veNkaTeshastotram 5 (vAsudevAnandasarasvatIvirachitam vyemityavyayamAkhyAtaM munibhiH)
% engtitle              : venkaTeshastotram 5
% Category              : vishhnu, venkateshwara, vAsudevAnanda-sarasvatI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org