श्रीवेङ्कटेशस्तुतिः

श्रीवेङ्कटेशस्तुतिः

(स्रगधरा अनुष्टुभ् च) ज्ञात्वा त्वामात्मरूपं निजनिरतिशयं ब्रह्म सच्चित्सुखं यत् । अत्राहं भो निरिच्छः सहजमुपरतो ह्यात्मभावातिरेकात् ॥ १॥ जानन्न त्वं प्रभो मां मम हृदयगतं स्तब्ध आसीरिदानीम् । किं वाहं त्वां वदेयं ह्यनिचितमिति यत्वत्क्वं तं दीनबन्धो ॥ २॥ अहं तु तावद्गच्छामि निर्विकारेण चेतसा । इतः परं स्वभक्तानामभिमानोऽस्तु ते सदा ॥ ३॥ क्षमाङ्कुरु भवार्तिहन्यदि तु मेदुरूक्तिः प्रभो । ह्यतीव दयया युतोऽसि कुरु भक्तसन्तारणम् ॥ ४॥ अहो खलु विडम्बनं भवति यन्मुमुक्षोर्भुवि । कथन्नु सहसे विभो कथमिदं नभो वार्यते ॥ ५॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचिता श्रीवेङ्कटेशस्तुतिः सम्पूर्णा । Proofread by Manish Gavkar
% Text title            : Shri Venkatesha Stuti 2
% File name             : venkaTeshastutiH2.itx
% itxtitle              : veNkaTeshastutiH 2 (shrIdharasvAmIvirachitA jnAtvA tvAmAtmarUpaM nijaniratishayaM)
% engtitle              : venkaTeshastutiH 2
% Category              : vishhnu, shrIdharasvAmI, stuti, panchaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org