$1
विष्णोर्नामाष्टकस्तोत्रं श्रीवामनपुराणे
$1

विष्णोर्नामाष्टकस्तोत्रं श्रीवामनपुराणे

श्री गणेशाय नमः ॥ अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥ १॥ त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति । शत्रुसैन्यं क्षयं याति दुःस्वप्नः सुखदो भवेत् ॥ २॥ गङ्गायां मरणं चैव दृढा भक्तिस्तु केशवे । ब्रह्मविद्याप्रबोधश्च तस्मान्नित्यं पठेन्नरः ॥ ३॥ इति श्रीवामनपुराणे विष्णोर्नामाष्टकस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA EASWARAN psaeaswaran at gmail.com
$1
% Text title            : viShNornAmAShTakastotraM vAmanapurANe
% File name             : viShNornAmAShTakastotram.itx
% itxtitle              : viShNornAmAShTakastotram (shrIvAmanapurANAntargatam achyutaM keshavaM viShNuM)
% engtitle              : viShNornAmAShTakastotram
% Category              : vishhnu, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Vamanapurana
% Latest update         : Octobe 30, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org