विष्णोर्नीराजनम्

विष्णोर्नीराजनम्

जय देव जय देव वन्दे गोपालं, प्रभु वन्दे गोपालम् । मृगमदशोभितभालं करुणाकल्लोलम् ॥ जय देव. ॥ निर्गुणसगुणाकारं संहृतभूभारं, संहृतभूभारं करुणापारावारं गोवर्धनधारम् । कुञ्चितकुन्तलनीलं शरदिन्दुवदनं, शरदिन्दुवदनं मणिगणमण्डितकुण्डलराजच्छ्रुतियुगलम् ॥ जय देव. ॥ १॥ फुल्लेन्दीवरनयनं विलसितभ्रूयुगलं, विलसितभ्रूयुगलं बिम्बाधरमतिसुन्दरनासामणिलोलम् । कम्बुग्रीवं कौस्तुभमणिकण्ठाभरणं, मणिकण्ठाभरणं श्रीवत्साङ्कितवक्षालम्बितवनमालम् ॥ जय देव. ॥ २॥ मुरलीवादनलीलासप्तस्वरगीतं, सप्तस्वरगीतं जलचरस्थलचरवनचररञ्जितसमगीतम् । निर्मलयमुनातीरे अगणिततवचरितं, अगणिततवचरितं गोपीजनमनमोहन दधतं श्रीकान्तम् ॥ जय देव. ॥ ३॥ रासक्रीडामण्डितवेष्टितव्रजललनं, वेष्टितव्रजललनं मध्येताण्डवमण्डितकुवलयदलनयनम् । कुसुमाकारं रञ्जितमन्दस्मितवदनं, मन्दस्मितवदनं कालियफणिवरदमनं पक्षीश्वरगमनम् ॥ जय देव. ॥ ४॥ किङ्किणिमेखलमध्ये पीताम्बरवसनं, पीताम्बरवसनं तोडरनूपुरगर्जितविलसितभ्रूयुगलम् । गोपीजनपरिवेष्टितयमुनातटसंस्थं, यमुनातटसंस्थं दासाभयदं सुखदं भुवनत्रयपालम् ॥ जय देव. ॥ ५॥ भासुरमणिगणराजितभूषणलसदङ्गं, भूषणलसदङ्गं मृगमदकेशरभालम्पदनखभवभङ्गम् । विश्वम्भर हे स्वामिन्नगणितगुणसङ्गं, अगणितगुणसङ्गं त्वामहमीडे माधव तर्तुं भवभङ्गम् ॥ जय देव. ॥ ६॥ इति विष्णोर्नीराजनं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Vishnu Nirajanam
% File name             : viShNornIrAjanam.itx
% itxtitle              : viShNornIrAjanam
% engtitle              : viShNornIrAjanam
% Category              : vishhnu, AratI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Indexextra            : (Scan)
% Latest update         : December 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org