विष्णुप्रार्थना

विष्णुप्रार्थना

संवत्सरान्ते सुप्तोत्थिते अच्युते करणीया प्रार्थना । (VishNu Prayer to be recited on VishNu's waking up after the end of year-long sleep) एवं संवत्सरस्यान्ते ततः सुप्तोत्थितेऽच्युते । संयक् सम्पूज्य विप्रर्षे तमेव पुरुषोत्तमम् । प्रणम्य प्रार्थयेद्विद्वान् शुचिः स्नातो यथाविधि ॥ ११॥ नमो नमस्तेऽच्युत सङ्क्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् । ऐश्वर्यवित्तादि सदाऽक्षयं मेऽक्षया च मे सन्ततिरच्युतास्तु ॥ १२॥ यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतात्परतः परात्मन् । तथाच्युतं मे कुरु वाञ्छितं यन्मया पदं पापहराप्रमेय ॥ १३॥ अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम् । तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥ १४॥ एवमन्ते समभ्यर्च्य प्रार्थयित्वा तथाशिषः । यथावन्मुनिशार्दूल च्युतिं नाप्नोति मानवः ॥ १५॥ इति विष्णुधर्मेषु षट्विंशोऽध्यायान्तर्गता विष्णुप्रार्थना समाप्ता । Proofread by PSA Easwaran
% Text title            : Vishnu Prarthana
% File name             : viShNuprArthanA.itx
% itxtitle              : viShNuprArthanA (viShNudharmopapurANAntargatA)
% engtitle              : viShNuprArthanA
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 26
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org