$1
श्रीविष्णुस्तवनम्
$1

श्रीविष्णुस्तवनम्

मेघश्यामं पीत-कौशेय-वासं श्रीवत्साङ्गं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ १॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भव-भय-हरं सर्वलोकैकनाथम् ॥ २॥ सशङ्खचक्रं -सकिरीट-कुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् । सहारवक्षस्थलशोभिकौस्तुभश्रियं नमामि-विष्णुं शिरसा चतुर्भुजम् ॥ ३॥ क्षीरोदन्वत्प्रदेशे शुचि-मणि-विलसत्-सैकतैर्मौक्तिकानां माला-क्लृप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रै-रभ्रै-रदभ्रै-रुपरिविरचितै-र्मुक्त-पीयूष-वर्षै- रानन्दी नः पुनीयादरि-नलिनदगदा-शङ्खपाणिर्मुकुन्दः ॥ ४॥ भूः पादौ यस्य नाभिर्वियदसुर-निलश्चन्द्र-सूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वासोऽयमब्धिः । अन्तस्थं यस्य विश्वं सुर-नर-खग-गो-भोगि-गन्धर्व-दैत्यै- श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ ५॥ भव-जलधि-गतानां द्वन्द्ववाताहतानां सुत-दुहितृ-कलत्र-त्राण-भारावृतानाम् । विषम-विषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ ६॥ यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सभद्रश्रवसे नमो नमः ॥ ७॥ रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमस्पृशे । अजाय सर्ग-स्थिति-नाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ ८॥ इति पण्डितश्रीराजबलीत्रिपाठिना सङ्कलितं विष्णुस्तवनं समाप्तम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
$1
% Text title            : viShNustavanam
% File name             : viShNustavanam.itx
% itxtitle              : viShNustavanam
% engtitle              : viShNustavanam
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Brihat Stotra Ratnakar Shivadutta Shastri
% Latest update         : February 19, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org