ब्रह्मकृतं विष्णुस्तोत्रम्

ब्रह्मकृतं विष्णुस्तोत्रम्

ततः प्रणम्य देवेशमजमार्तिहरं हरिम् । पितामहः प्रह्वतनुर्वाक्यमेतदुवाच ह ॥ २३॥ ज्ञातं स्वरूपमज्ञातस्वरूप भगवंस्तव । मया न यद्वाग्विषये तत्रस्थं चाखिलं जगत् ॥ २४॥ धन्योऽस्म्यनुगृहीतोऽस्मि स्वरूपं यन्मया तव । भगवञ्ज्ञातमज्ञातमनन्ताज नमोऽस्तु ते ॥ २५॥ यदि प्रसादं देव त्वं प्रकरोषि ममापरम् । परमं चावतारेषु यद्रूपं तद्वदस्व मे ॥ २६॥ केषु केषु मया ज्ञेयः स्थानेषु त्वमधोक्षज । सम्भूतयो ममाचक्ष्व या भविष्यन्ति ते भुवि ॥ २७॥ देवलोके नृलोके वा पाताले खेऽन्यतोऽपि वा । सम्भूतयो यास्तु भवान्करिष्यति वदस्व ताः ॥ २८॥ त्वं कर्ता सर्वभूतानां संहर्ता चेश्वरेश्वरः तवापि कर्ता नान्योऽस्ति स्वेच्छया क्रीडते भवान् । अहं वेद्मि भवन्तं हि न तवान्योऽस्ति वेदिता ॥ २९॥ इति विष्णुधर्मेषु षट्षष्टितमोऽध्यायान्तर्गतं ब्रह्मकृतं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Brahmakritam Vishnu Stotram
% File name             : viShNustotraMbrahmakRRitam.itx
% itxtitle              : viShNustotraM brahmakRitam (viShNudharmopapurANAntargatam)
% engtitle              : brahmakRitaM viShNustotraM
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 66
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org