नारकैः कृतम् विष्णुस्तोत्रम्

नारकैः कृतम् विष्णुस्तोत्रम्

नारका ऊचुः - नमः कृष्णाय हरये विष्णवे जिष्णवे नमः । हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च ॥ ३८॥ नमः पङ्कजनेत्राय नमः पङ्कजनाभये । जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥ ३९॥ गोविन्दाय नमो नित्यं नमश्चोदधिशायिने । नमः करालवक्त्राय नृसिंहायातिनादिने ॥ ४०॥ शार्ङ्गिणे धृतखड्गाय शङ्खचक्रगदाधृते । नमो वामनरूपाय क्रान्तलोकत्रयाय च ॥ ४१॥ वराहरूपाय तथा नमो यज्ञाङ्गधारिणे । व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने ॥ ४२॥ वासुदेव नमस्तुभ्यं नमः कैटभसूदन । केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर ॥ ४३॥ इति विष्णुधर्मेषु अष्टसप्ततितमोऽध्यायान्तर्गतं नारकैः कृतं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Narakaih Kritam Vishnu Stotram
% File name             : viShNustotraMnArakaiHkRRitam.itx
% itxtitle              : viShNustotraM nArakaiHkRitam (viShNudharmopapurANAntargatam)
% engtitle              : viShNustotraMnArakaiHkRitam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 78
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org