शङ्करकृतं विष्णुस्तोत्रम्

शङ्करकृतं विष्णुस्तोत्रम्

श्रीशङ्कर उवाच - नमस्ते परमानन्द नमो नीलाभलोचन । नमस्ते हरये तुभ्यं त्रयीमूर्तिधराय च ॥ ४३॥ नीलजीमूतवपुषे नमस्ते लोकनायक । देवानां वरदाताऽसि प्रसन्नार्तिहर प्रभो ॥ ४४॥ एकाम्रकनिवासाय नमस्ते पीतवाससे । त्रिगुणैर्बाह्यरूपाय शङ्खचक्रावधारिणे ॥ ४५॥ त्वमेको जगतामादिः कारणानां च कारणम् । भक्तबन्धो जगन्नाथ करुणामयसागर ॥ ४६॥ तव स्थानानि रम्याणि सन्ति देव सहस्रशः । एकाम्रे गुप्तरूपं च न जानामि कथं प्रभो ॥ ४७॥ मामुवाच पुरा विष्णो त्वं ममार्द्धशरीरकः । इदानीं तु कथं राज्यं कृतवानसि केशव ॥ ४८॥ नारदस्तव भक्तस्तु शय्या ते भुजगेश्वरः । केवलं तौ हि जानीतः कृपा नास्ति मयि प्रभो ॥ ४९॥ गोपीनां प्रेमभक्तानां दत्ता भक्तिस्त्वया प्रभो । सनकाद्याश्च तिष्ठन्ति ईश्वरेच्छा निरङ्कुशाः ॥ ५०॥ एकाम्रविपिने रम्ये तिष्ठन्ति परमेश्वर । योगनिद्रां समाश्रित्य लोचनार्द्धौ च मुद्रितौ ॥ ५१॥ इदानीं करुणां कृत्वा देहि मे जगदीश्वर । स्वस्थानं देहि मे स्थातुमागतोऽहं तवान्तिके ॥ ५२॥ इति कपिलपुराणे एकादशोऽध्यायान्तर्गतं शङ्करकृतं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Vishnustotram Shankarakritam
% File name             : viShNustotramshankarakRRitaM.itx
% itxtitle              : viShNustotram shankarakRitaM (kapilapurANAntargatam)
% engtitle              : viShNustotramshankarakRitaM
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kapila Purana Adhyaya 11
% Latest update         : January 1, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org