श्रीविष्ण्वष्टकम्

श्रीविष्ण्वष्टकम्

श्रीगणेशाय नमः । विष्णुं विशालारुणपद्मनेत्रं विभान्तमीशांबुजयोनिपूजितम् । सनातनं सन्मतिशोधितं परं पुमांसमाद्यं सततं प्रपद्ये ॥ १॥ कल्याणदं कामफलप्रदायकं कारुण्यरूपं कलिकल्मषघ्नम् । कलानिधिं कामतनूजमाद्यं नमामि लक्ष्मीशमहं महान्तम् ॥ २॥ पीतांबरं भृङ्गनिभं पितामह- प्रमुख्यवन्द्यं जगदादिदेवम् । किरीटकेयूरमुखैः प्रशोभितं श्रीकेशवं सन्ततमानतोऽस्मि ॥ ३॥ भुजङ्गतल्पं भुवनैकनाथं पुनः पुनः स्वीकृतकायमाद्यम् । पुरन्दराद्यैरपि वन्दितं सदा मुकुन्दमत्यन्तमनोहरं भजे ॥ ४॥ क्षीरांबुराशेरभितः स्फुरन्तं शयानमाद्यन्तविहीनमव्ययम् । सत्सेवितं सारसनाभमुच्चैः विघोषितं केशिनिषूदनं भजे ॥ ५॥ भक्तार्त्तिहन्तारमहर्न्निशन्तं मुनीन्द्रपुष्पाञ्जलिपादपङ्कजम् । भवघ्नमाधारमहाश्रयं परं परापरं पङ्कजलोचनं भजे ॥ ६॥ नारायणं दानवकाननानलं नतप्रियं नामविहीनमव्ययम् । हर्त्तुं भुवो भारमनन्तविग्रहं स्वस्वीकृतक्ष्मावरमीडितोऽस्मि ॥ ७॥ नमोऽस्तु ते नाथ! वरप्रदायिन् नमोऽस्तु ते केशव! किङ्करोऽस्मि । नमोऽस्तु ते नारदपूजिताङ्घ्रे नमो नमस्त्वच्चरणं प्रपद्ये ॥ ८॥ फलश्रुतिः विष्ण्वष्टकमिदं पुण्यं यः पठेद्भक्तितो नरः । सर्वपापविनिर्मुक्तो, विष्णुलोकं स गच्छति ॥ इति श्रीनारायणगुरुविरचितं श्रीविष्ण्वष्टकं सम्पूर्णम् । Encoded by Shankara and P. S. Ramachandran Proofread by Shankara, PSA Easwaran
% Text title            : Vishnu Ashtakam 2
% File name             : viShNvaShTakam2.itx
% itxtitle              : viShNvaShTakam 2 (nArAyaNaguruvirachitaM viShNuM vishAlAruNapadmanetraM)
% engtitle              : viShNvaShTakam 2
% Category              : vishhnu, aShTaka, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shankara and P. S. Ramachandran
% Proofread by          : Shankara, PSA Easwaran
% Indexextra            : (Malayalam)
% Latest update         : December 11, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org