श्रीविष्ण्वष्टोत्तरशतनामावलिः

श्रीविष्ण्वष्टोत्तरशतनामावलिः

ब्राह्मण उवाच । ॐ नमोऽस्य कृष्णाष्टोत्तरशतनाम्नां वेदव्यासऋषिरनुष्टुप्छन्दः श्रीकृष्णो देवता श्रीकृष्णप्रीत्यर्थे जपे विनियोगः । ॐ कृष्णाय नमः । ॐ केशवाय नमः । ॐ केशिशत्रवे नमः । ॐ सनातनाय नमः । ॐ कंसारये नमः । ॐ धेनुकारये नमः । ॐ शिशुपालरिपवे नमः । ॐ प्रभवे नमः । ॐ यशोदानन्दनाय नमः । ॐ शौरये नमः । १० ॐ पुण्डरीकनिभेक्षणाय नमः । ॐ दामोदराय नमः । ॐ जगन्नाथाय नमः । ॐ जगत्प्रियाय नमः । ॐ नारायणाय नमः । ॐ बलिध्वंसिने नमः । ॐ वामनाय नमः । ॐ अदितिनन्दाय नमः । ॐ विष्णवे नमः । ॐ यदुकुलश्रेष्ठाय नमः । २० ॐ वासुदेवाय नमः । ॐ वसुप्रदाय नमः । ॐ अनन्ताय नमः । ॐ कैटभारये नमः । ॐ मल्लजिते नमः । ॐ नरकान्ताय नमः । ॐ अच्युताय नमः । ॐ श्रीधराय नमः । ॐ श्रीमते नमः । ॐ श्रीपतये नमः । ३० ॐ पुरुषोत्तमाय नमः । ॐ गोविन्दाय नमः । ॐ वनमालिने नमः । ॐ हृषीकेशाय नमः । ॐ अखिलार्तिघ्ने नमः । ॐ नृसिंहाय नमः । ॐ दैत्यशत्रवे नमः । ॐ मत्स्यदेवाय नमः । ॐ जगन्मयाय नमः । ॐ भूमिधारिणे नमः । ४० ॐ महाकूर्माय नमः । ॐ वराहाय नमः । ॐ पृथिवीपतये नमः । ॐ वैकुण्ठाय नमः । ॐ पीतवाससे नमः । ॐ चक्रपाणये नमः । ॐ गदाधराय नमः । ॐ शङ्खभृते नमः । ॐ पद्मपाणये नमः । ॐ नन्दकिने नमः । ५० ॐ गरुडध्वजाय नमः । ॐ चतुर्भुजाय नमः । ॐ महासत्त्वाय नमः । ॐ महाबुद्धये नमः । ॐ महाभुजाय नमः । ॐ महोत्सवाय नमः । ॐ महातेजसे नमः । ॐ महाबाहुप्रियाय नमः । ॐ प्रभवे नमः । ॐ विष्वक्सेनाय नमः । ६० ॐ शार्ङ्गिणे नमः । ॐ पद्मनाभाय नमः । ॐ जनार्दनाय नमः । ॐ तुलसीवल्लभाय नमः । ॐ अपाराय नमः । ॐ परेशाय नमः । ॐ परमेश्वराय नमः । ॐ परमक्लेशहारिणे नमः । ॐ परत्रसुखाय नमः । ॐ परस्मै नमः । ७० ॐ हृदयस्थाय नमः । ॐ अम्बरस्थाय नमः । ॐ अयाय नमः । ॐ मोहदाय नमः । ॐ मोहनाशनाय नमः । ॐ समस्तपातकध्वंसिने नमः । ॐ महाबलबलान्तकाय नमः । ॐ रुक्मिणीरमणाय नमः । ॐ रुक्मिप्रतिज्ञाखण्डनाय नमः । ॐ महते नमः । ८० ॐ दामबद्धाय नमः । ॐ क्लेशहारिणे नमः । ॐ गोवर्धनधराय नमः । ॐ हरये नमः । ॐ पूतनारये नमः । ॐ मुष्टिकारये नमः । ॐ यमलार्जुणभञ्जनाय नमः । ॐ उपेन्द्राय नमः । ॐ विश्वमूर्तये नमः । ॐ व्योमपादाय नमः । ९० ॐ सनातनाय नमः । ॐ परमात्मने नमः । ॐ परस्मै ब्रह्मणे नमः । ॐ प्रणतार्तिविनाशनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ महामायाय नमः । ॐ योगविदे नमः । ॐ विष्टरश्रवसे नमः । ॐ श्रीनिधये नमः । ॐ श्रीनिवासाय नमः । १०० ॐ यज्ञभोक्त्रे नमः । ॐ सुखप्रदाय नमः । ॐ यज्ञेश्वराय नमः । ॐ रावणारये नमः । ॐ प्रलम्बघ्नाय नमः । ॐ अक्षयाय नमः । ॐ अव्ययाय नमः । ॐ अनिरुद्धाय नमः । १०८ इति पद्मपुराणे क्रियाखण्डे सप्तदशाध्यायान्तर्गतं ब्राह्मणकृतं श्रीविष्ण्वष्टोत्तरशतनामावलिः समाप्ता ॥ - ॥ पद्मपुराण । क्रियाखण्ड । अध्याय १७ । १०३-१२५॥ - .. padmapurANa . kriyAkhaNDa . adhyAya 17 . 103-125.. Proofread by PSA Easearan
% Text title            : Vishnu Ashtottarashatanamavali 3
% File name             : viShNvaShTottarashatanAmAvaliH3.itx
% itxtitle              : viShNvaShTottarashatanAmAvaliH 3 (padmapurANAntargatA kRiShNAya keshavAya keshishatrave sanAtanAya)
% engtitle              : viShNvaShTottarashatanAmAvaliH 3
% Category              : vishhnu, aShTottarashatanAmAvalI, nAmAvalI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easearan
% Description/comments  : padmapurANa | kriyAkhaNDa | adhyAya 17 | 103-125||
% Latest update         : Julu 11, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org