श्रीविष्ण्वष्टोत्तरशतनामावलिः

श्रीविष्ण्वष्टोत्तरशतनामावलिः

ॐ श्रीविष्णवे नमः । ॐ जिष्णवे नमः । ॐ वषट्काराय नमः । ॐ देवदेवाय नमः । ॐ वृषाकपये नमः । ॐ दामोदराय नमः । ॐ दीनबन्धवे नमः । ॐ आदिदेवाय नमः । ॐ अदितेस्सुताय नमः । ॐ पुण्डरीकाय नमः । १० ॐ परानन्दाय नमः । ॐ परमात्मने नमः । ॐ परात्पराय नमः । ॐ परशुधारिणे नमः । ॐ विश्वात्मने नमः । ॐ कृष्णाय नमः । ॐ कलिमलापहारिणे नमः । ॐ कौस्तुभोद्बासितोरस्काय नमः । ॐ नराय नमः । ॐ नारायणाय नमः । २० ॐ हरये नमः । ॐ हराय नमः । ॐ हरप्रियाय नमः । ॐ स्वामिने नमः । ॐ वैकुण्ठाय नमः । ॐ विश्वतोमुखाय नमः । ॐ हृषीकेशाय नमः । ॐ अप्रमेयाय नमः । ॐ आत्मने नमः । ॐ वराहाय नमः । ३० ॐ धरणीधराय नमः । ॐ धर्मेशाय नमः । ॐ धरणीनाथाय नमः । ॐ ध्येयाय नमः । ॐ धर्मभृतांवराय नमः । ॐ सहस्रशीर्षाय नमः । ॐ पुरुषाय नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रपादे नमः । ॐ सर्वगाय नमः । ४० ॐ सर्वविदे, सर्वाय नमः । ॐ शरण्याय नमः । ॐ साधुवल्लभाय नमः । ॐ कौसल्यानन्दनाय नमः । ॐ श्रीमते नमः । ॐ रक्षःकुलविनाशकाय नमः । ॐ जगत्कर्त्रे नमः । ॐ जगद्धर्त्रे नमः । ॐ जगज्ञेत्रे नमः । ॐ जनार्तिघ्ने नमः । ५० ॐ जानकीवल्लभाय नमः । ॐ देवाय नमः । ॐ जयरूपाय नमः । ॐ जलेश्वराय नमः । ॐ क्षीराब्धिवासिने नमः । ॐ क्षीराब्धितनयावल्लभाय नमः । ॐ शेषशायिने नमः । ॐ पन्नगारिवाहनाय नमः । ॐ विष्टरश्रवसे नमः । ॐ माधवाय नमः । ६० ॐ मधुरानाथाय नमः । ॐ मुकुन्दाय नमः । ॐ मोहनाशनाय नमः । ॐ दैत्यारिणे नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ अच्युताय नमः । ॐ मधुसूदनाय नमः । ॐ सोमसूर्याग्निनयनाय नमः । ॐ नृसिंहाय नमः । ॐ भक्तवत्सलाय नमः । ७० ॐ नित्याय नमः । ॐ निरामयाय नमः । ॐ शुद्धाय नमः । ॐ नरदेवाय नमः । ॐ जगत्प्रभवे नमः । ॐ हयग्रीवाय नमः । ॐ जितरिपवे नमः । ॐ उपेन्द्राय नमः । ॐ रुक्मिणीपतये नमः । ॐ सर्वदेवमयाय नमः । ८० ॐ श्रीशाय नमः । ॐ सर्वाधाराय नमः । ॐ सनातनाय नमः । ॐ सौम्याय नमः । ॐ सौम्यप्रदाय नमः । ॐ स्रष्ट्रे नमः । ॐ विष्वक्सेनाय नमः । ॐ जनार्धनाय नमः । ॐ यशोदातनयाय नमः । ॐ योगिने नमः । ९० ॐ योगशास्त्रपरायणाय नमः । ॐ रुद्रात्मकाय नमः । ॐ रुद्रमूर्तये नमः । ॐ राघवाय नमः । ॐ अतुलतेजसे नमः । ॐ दिव्याय नमः । ॐ सर्वपापहराय नमः । ॐ पुण्याय नमः । ॐ अमिततेजसे नमः । ॐ दुःखनाशनाय नमः । १०० ॐ दारिद्र्यनाशनाय नमः । ॐ दौर्भाग्यनाशनाय नमः । ॐ सुखवर्धनाय नमः । ॐ सर्वसम्पत्कराय नमः । ॐ सौम्याय नमः । ॐ महापातकनाशनाय नमः । ॐ विपन्नाशनाय नमः । ॐ मङ्गळप्रदाय नमः । १०८ इति श्रीविष्ण्वष्टोत्तरशतनामावलिः समाप्ता ॥ Proofread by Chandrasekhar Karumuri
% Text title            : Vishnu Ashtottarashatanamavali 4
% File name             : viShNvaShTottarashatanAmAvaliH4.itx
% itxtitle              : viShNvaShTottarashatanAmAvaliH 4 (shrIviShNave jiShNave vaShaTkArAya devadevAya)
% engtitle              : viShNvaShTottarashatanAmAvaliH 4
% Category              : vishhnu, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : December 10, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org