श्रीविठ्ठलाष्टोत्तरशतनामावलिः

श्रीविठ्ठलाष्टोत्तरशतनामावलिः

ॐ क्लीम् । विठ्ठलाय नमः । पुण्डरीकाक्षाय । पुण्डरीकनिभेक्षणाय । पुण्डरीकाश्रमपदाय । पुण्डरीकजलाप्लुताय । पुण्डरीकक्षेत्रवासाय । पुण्डरीकवरप्रदाय । शारदाधिष्ठितद्वाराय । शारदेन्दुनिभाननाय । नारदाधिष्ठितद्वाराय । नारदेशप्रपूजिताय । भुवनाधीश्वरीद्वाराय । भुवनाधीश्वरीश्वराय । दुर्गाश्रितोत्तरद्वाराय । दुर्गमागमसंवृताय । क्षुल्लपेशीपिनद्धोरुगोपेष्ट्याश्लिष्टजानुकाय । कटिस्थितकरद्वन्द्वाय । वरदाभयमुद्रिताय । त्रेतातोरणपालस्थ- त्रिविक्रमाय । तितऊक्षेत्रपाय नमः ॥ २० अश्वत्थकोटीश्वरवरप्रदाय नमः । करवीरस्थाय नारीनारायणाय । नीरासङ्गमसंस्थाय । सैकतप्रतिमार्चिताय । वेणुनादेन देवानां मनः श्रवणमङ्गलाय । देवकन्याकोटिकोटिनीराजितपदाम्बुजाय । पद्मतीर्थस्थिताश्वत्थाय । नराय । नारायणाय महते । चन्द्रभागासरोनीरकेलिलोलदिगम्बराय । ससध्रीचीत्सविषूचीरितिश्रुत्यर्थरूपधृषे । ज्योतिर्मयक्षेत्रवासिने । सर्वोत्कृष्टत्रयात्मकाय । स्वकुण्डलप्रतिष्ठात्रे । पञ्चायुधजलप्रियाय । क्षेत्रपालाग्रपूजार्थिने । पार्वतीपूजिताय । चतुर्मुखस्तुताय । जगन्मोहनरूपधृषे विष्णवे नमः ॥ ४० मन्त्राक्षरावली हृत्स्थकौस्तुभोरःस्थलप्रियाय नमः । स्वमन्त्रोज्जीवितजनाय । सर्वकीर्तनवल्लभाय । वासुदेवाय । दयासिन्धवे । गोगोपीपरिवारिताय । युधिष्ठिरहतारातये । मुक्तकेशिने । वरप्रदाय । बलदेवोपदेष्ट्रे । रुक्मिणीपुत्रनायकाय । गुरुपुत्रप्रदाय । नित्यमहिम्ने । भक्तवत्सलाय । भक्तारिघ्ने । महादेवाय । भक्ताभिलषितप्रदाय । सव्यसाचिने । ब्रह्मविद्यागुरवे । मोहापहारकाय नमः ॥ ६० भीमामार्गप्रदात्रे नमः । भीमसेनमतानुगाय । गन्धर्वानुग्रहकराय । अपराधसहाय हरये । स्वप्नदर्शिने । स्वप्नदृश्याय । भक्तदुःस्वप्नशान्तिकृते । आपत्कालानुपेक्षिणे । अनपेक्षाय । जनैरपेक्षिताय । सत्योपयाचनाय । सत्यसन्धाय । सत्याभितारकाय । सत्याजानये । रमाजानये । राधाजानये । रथाङ्गभाजे । सिञ्चनाय । गोपैः क्रीडनाय । दधिदुग्धापहारकाय नमः ॥ ८० बोधन्युत्सवयुक्तीर्थाय नमः । शयन्युत्सव- भूमिभागे । मार्गशीर्षोत्सवाक्रान्तवेणुनादपदाङ्कभुवे । दध्यन्नव्यञ्जनाभोक्त्रे । दधिभुजे । कामपूरकाय । बिलान्तर्धानसत्केलि- लोलुपाय । गोपवल्लभाय । सखिनेत्रे पिधायाशु कोऽहं पृच्छाविशारदाय । समासमप्रश्नपूर्वमुष्टिमुष्टिप्रदर्शकाय । कुटिलीलासु कुशलाय । कुटिलालकमण्डिताय । सारीलीलानुसारिणे । सदा वाहक्रीडापराय । कार्णाटकीरतिरताय । मङ्गलोपवनस्थिताय । माध्याह्नतीर्थपूरेक्षाविस्मायितजगत्त्रयाय । निवारितक्षेत्रविघ्नाय । दुष्टदुर्बुद्धिभञ्जनाय । वालुकावृक्षपाषाणपशुपक्षिप्रतिष्ठिताय नमः । आशुतोषाय नमः । भक्तवशाय । पाण्डुरङ्गाय । सुपावनाय । पुण्यकीर्तये । परस्मै ब्रह्मणे । ब्रह्मण्याय । कृष्णाय नमः ॥ १०८ इति श्रीपद्मपुराणान्तर्गता श्रीविठ्ठलाष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : viThThalAShTottarashatanAmAvaliH
% File name             : viThThalAShTottarashatanAmAvaliH.itx
% itxtitle              : viThThalAShTottarashatanAmAvaliH (padmapurANAntargatA)
% engtitle              : viThThalAShTottarashatanAmAvaliH
% Category              : vishhnu, aShTottarashatanAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Source                : padmapurANa
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org