श्रीविठ्ठलार्तिक्यम्

श्रीविठ्ठलार्तिक्यम्

जय जय विठ्ठल भगवन् करुणामयमूर्ते! । (१)धूर्तेतरसकृदुपनतसर्वेप्सितपूर्ते! । ध्रुव०॥ (२)श्रुतिशास्त्राचारानधिकारादतिमलिना जीवास्तव दृष्टस्मृतवन्दितपदनलिनाः । ते साञ्जलिना दूरान्नमिताः खलु कलिना कालेनापि कवलिताखिलजगता बलिना । जय जय०॥ १॥ भवताधिष्ठितमानशं भीमरथीतीरं वैकुण्ठीकृतमिह नो रमयति कं धीरं । जडमपि कुरुषे सुपटुं वाचि यथा कीरं शिरसि बिभर्षि घृतं ते येन चरणनीरम् । जय जय०॥ २॥ त्वां मेघमिव मयूरा दृष्ट्वा तव भृत्याः प्रेमाश्रुप्लुतनयना भृशविस्मृतकृत्याः । व्यक्तं मङ्क्षु भवन्ति प्रमुदादृतकृत्या मुक्तिवृणुते (३)तानुरुङ्गाय! मनोवृत्त्या । जय जय०॥ ३॥ इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीविठ्ठलार्तिक्यं सम्पूर्णम् । १। धूर्तेतराः सज्जनाः । २। श्रुतिशास्त्राचारेष्वनधिकारादधिकाराभावात् अतिमलिनाः स्त्रीशूद्रादयः । ३। उरु गायं कीर्तियम्य तत्सम्बुद्धौ । Proofread by Rajesh Thyagarajan
% Text title            : Shri Viththala Artikyam
% File name             : viThThalArtikyam.itx
% itxtitle              : viThThalArtikyam (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : viThThalArtikyam
% Category              : vishhnu, vishnu, moropanta, AratI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org