$1
श्रीविठ्ठलप्रबोधः
$1

श्रीविठ्ठलप्रबोधः

विठ्ठलेश्वरकृतः । जय जय तुहिनकरनिकरकुड्मलितकमलावलीनिलीनतया निवृत्तमधुकरनिकरमधुरतरोद्घोषोद्धतिविहतनिद्र भद्र सुभद्राग्रज ॥ १॥ जय जय निजमुखकमलामलपरिमलाघ्राणजनितसुखातिशयेनैव सञ्जातसुखनिद्राविद्रावणभियेव नयनयुगलखञ्जरीटोन्मीलनभियेव झङ्काररहितैरलिभिरिवालकशतैः परिवृतवदनारविन्द गोविन्द ॥ २॥ जय जय निशाकरकरविकचकुवलयकोशनिर्यातदिवाकरकरनिकरकुञ्चित- कमलावलिकोशस्थितिजनितमधुरमधुपानोन्मोदमुदितभृङ्गाङ्गनारवमधुर- तरोद्घोषविद्रावितनिद्र निखिलगोपीजनजनितनिजाधारहिन्दोलान्दोलन- चलदमलवलयझणत्कारेण मधुरतरनिनदवीणागीतादिभिरुन्निद्र- नयनखञ्जरीटयुगल ॥ ३॥ जय जय ततः किञ्चिदुन्मीलनोन्नतभ्रूलतासमशरासनच्युतकुसुम- विशिखद्वयेनेव गोपीजनवदनशरदिन्दुविभ्रमसञ्चरत्खञ्जनयुगलेनेव हिन्दोलान्दोलनचलदमलसुभगबल्लवीगण्डमण्डलस्फुरत्ताटङ्क- मार्तण्डभ्रमविकसितकमलद्वयेनेवारुणतरामलराधाधरदीधिति- किर्मीरितदरहसनप्रकटरदनावलीतुहिनकरप्रतिभटप्रभाजनितशारद- शर्वरीपत्युदयभ्रमविकसितकुमुदद्वयेन प्रकटितनयनयुगेनेक्षित- निखिलनितम्बनीवृन्द ॥ ४॥ जय जय निजदृगन्तपातसोपानसमारूढमकरकेतुभिर्निजवदनशरदिन्दु- सम्फुल्लातिलोललोचनकुवलयाभिरनल्पाकल्पभूषिताभिर्निजनितम्ब- बिम्बालङ्कृतसुधाकरकरधवलविशदसुभगतल्पाभिर्हरिकरकमल- नखशरसम्पातपराजितानङ्गपृतनाभिरिव विगलितकञ्चिकाञ्चल- नितम्बाम्बरभूषाभिः अतिसुभगविशदजघनकनकासनोपवेशित- प्रियाभिर्निजनखदृगन्तविविधप्रसूनार्चितवल्लभाभिः सुरतविद्याविनोद- चतुराभिर्भावाधिगमसमये प्रियवियोगशङ्कयान्तर्नयनद्वारं प्रवेश्य पिहितकपाटाभिरिव निमीलितनयनाभिः क्रीडित ॥ ५॥ जय जय पुनरतिनिर्वृतिविहितनिद्र जागृहि जागृहि ॥ ६॥ न यावदेष कुङ्कुमारुणांशुरिन्दिरापते पुरन्दरीयदिङ्मुखं समेति तावदुत्थितः । प्रमार्जयाननाम्बुजं निजाधरं च सुन्दरं कदम्बशोभितान्तरस्वतल्पमन्मथोदयम् ॥ ७॥ न चेदमी शमीतरुप्रसूनतल्पकञ्चुकं नखक्षतं च मेचकाधरं सकुङ्कुमं मुखम् । विलोक्य नागरा जनास्त ईदृशीं तव स्थितिं प्रभो सभासु भाषितुं समुज्झितोक्तयो न हि ॥ ८॥ स्फुरत्त्वन्मुखाम्भोजशोभानिवृत्तस्वसौन्दर्यगर्वाचलः शर्वरीशः । ह्रिया मज्जति क्षीरवारान्निधौ तन्नखालिच्छटाभिश्च तुच्छीकृतोऽयम् ॥ ९॥ दिवाकरोऽयमुत्कटस्त्वदङ्घ्रिपङ्कजार्हणं विधातुमागतोऽम्बुजैस्तदर्हणं सभाजय । कलिन्दजा त्वदाननावलोकनाय दृक्सरो जनूंषि सम्प्रसारयत्यनङ्गकोटिसुन्दर ॥ १०॥ स्फुरत्सरोजनिर्गतद्विरेफयूथगायका यशोदयावतन्वते दिशं शुभाय दर्शनार्थिनः । जगद्विलोचने हरे कुरुष्व सार्थजन्मके कृपां कुरुष्व विठ्ठले स्वपादपद्मसेवके ॥ ११॥ इति विठ्ठलेश्वरकृतः श्रीविठ्ठलप्रबोधः सम्पूर्णः । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : viThThalaprabodhaH
% File name             : viThThalaprabodhaH.itx
% itxtitle              : viThThalaprabodhaH (viThThaleshvaravirachitaH)
% engtitle              : viThThalaprabodhaH
% Category              : vishhnu, suprabhAta, puShTimArgIya, viThThaleshvara
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : viThThaleshvara viThThaleshvara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org