श्रीविठ्ठलसहस्रनामावलिः

श्रीविठ्ठलसहस्रनामावलिः

ॐ क्लीं विट्टलाय नमः । पाण्डुरङ्गेशाय । ईशाय । श्रीशाय । विशेषजिते । शेषशायिने । शभुवन्द्याय । शरण्याय । शङ्करप्रियाय । चन्द्रभागासरोवासाय । कोटिचन्द्रप्रभास्मिताय । विधातृ- सूचिताय । सर्वप्रमाणातीताय । अव्ययाय । पुण्डरीकस्तुताय । वन्द्याय । भक्तचित्तप्रसादकाय । स्वधर्मनिरताय । प्रीताय । गोगोपीपरिवारिताय नमः ॥ २० ॐ गोपिकाशतनीराज्याय नमः । पुलिनाकीडाय । आत्मभुवे । आत्मने । आत्मरामाय । आत्मस्थाय । आत्मरामनिषेविताय । सच्चित्सुखाय । महामायिने । महते । अव्यक्ताय । अद्भुताय । स्थूलरूपाय । सूक्ष्मरूपाय । कारणाय । परस्मै । अञ्जनाय । महाकारणाय । आधाराय । अधिष्ठानाय नमः ॥ ४० ॐ प्रकाशकाय नमः । कञ्जपादाय । रक्तनखाय । रक्तपादतलाय । प्रभवे । साम्राज्यचिह्नितपदाय । नीलगुल्फाय । सुजङ्घकाय । सज्जानवे । कदलीस्तम्भनिभोरवे । उरुविक्रमाय । पीताम्बरावृतकटये । क्षुल्लकादामभूषणाय । कटिविन्यस्तहस्ताब्जाय । शङ्खिने । पद्मविभूषताय । गम्भीरनाभये । ब्रह्माधिष्ठितनाभिसरोरुहाय । त्रिवलीमण्डितोदारोदरोमावलिमालिनाय । कपाटवक्षसे नमः ॥ ६० ॐ श्रीवत्सभूषितोरसे नमः । कृपाकराय । वनमालिने । कम्बुकण्ठाय । सुस्वराय । सामलालसाय । कञ्चवक्त्राय । श्मश्रुहीनचुबुकाय । वेदजिह्वकाय । दाडिमीबीजसदृशरदाय । रक्ताधराय । विभवे । नासामुक्तापाटलिताधरच्छवये । अरिन्दमाय । शुकनासाय । कञ्जनेत्राय । कुण्डलाक्रामितांसकाय । महाबाहवे । घनभुजाय । केयूराङ्गदमण्डिताय नमः ॥ ८० ॐ रत्नभूषितभूषाढ्यमणिबन्धाय नमः । सुभूषणाय । रक्तपाणितलाय । स्वङ्गाय । सन्मुद्रामण्डिताङ्गुलये । नखप्रभा- रञ्जिताब्जाय । सर्वसौन्दर्यमण्डिताय । सुभ्रुवे । अर्धशशि- प्रख्यललाटाय । कामरूपधृशे । कुङ्कुमाङ्कितसद्भालाय । सुकेशाय । बर्हभूषणाय । किरीटभाव्याप्तनभसे । विकलीकृतभास्कराय । वनमालिने । पीतवाससे । शार्ङ्गचापाय । असुरान्तकाय । दर्पापहाय नमः ॥ १०० ॐ कंसहन्त्रे नमः । चाणूरमुरमर्दनाय । वेणुवादनसन्तुष्टाय । दध्यन्नास्वादलोलुपाय । जितारये । कामजनकाय । कामघ्ने । कामपूरकाय । विक्रोधाय । दारितामित्राय । भूर्भुवःसुवरादिराजे । अनादये । अजनये । जन्यजनकाय । जाह्नवीपदाय । बहुजन्मने । जामदग्न्याय । सहस्रभुजखण्डनाय । कोदण्डधारिणे । जनकपूजिताय नमः ॥ १२० ॐ कमलाप्रियाय नमः । पुण्डरीकभवद्वेषिणे । पुण्डरीक- भवप्रियाय । पुण्डरीकस्तुतिरसाय । सद्भक्तपरिपालकाय । सुषुमालासङ्गमस्थाय । गोगोपीचित्तरञ्जनाय । इष्टिकास्थाय । भक्तवश्याय । त्रिमूर्तये । भक्तवत्सलाय । लीलाकृतजगद्धाम्ने । जगत्पालाय । हराय । विराजे । अश्वत्थपद्मतीर्थस्थाय । नारदस्तुतवैभवाय । प्रमाणातीततत्त्वज्ञाय । तत्त्वम्पदनिरूपिताय । अजाजनये नमः ॥ १४० अजाजानये नमः । अजायाय । नीरजाय । अमलाय । लक्ष्मीनिवासाय । स्वर्भूषाय । विश्ववन्द्याय । महोत्सवाय । जगद्योनये । अकर्त्रे । आद्याय । भोक्त्रे । भोग्याय । भवातिगाय । षड्गुणैश्वर्यसम्पन्नाय । भगवते । मुक्तिदायकाय । अधःप्राणाय । मनसे । बुद्ध्यै नमः ॥ १६० ॐ सुषुप्त्यै नमः । सर्वगाय । हरये । मत्स्याय । कूर्माय । वराहाय । अत्रये । वामनाय । हरिरूपधृते । नारसिंहाय । ऋषये । व्यासाय । रामाय । नीलांशुकाय । हलिने । बुद्धाय । अर्हते । सुगताय । कल्किने । नराय नमः ॥ १८० ॐ नारायणाय नमः । परस्मै । परात्पराय । करीड्येशाय । नक्रशापविमोचनाय । नारदोक्तिप्रतिष्ठात्रे । मुक्तकेशिने । वरप्रदाय । चन्द्रभागाप्सुसुस्नाताय । कामितार्थप्रदाय । अनघाय । तुलसी- दामभूषाढ्याय । तुलसीकाननप्रियाय । पाण्डुरङ्गाय । क्षेत्रमूर्तये । सर्वमूर्तये । अनामयाय । पुण्डरीकव्याजकृतजडोद्धाराय । सदागतये । अगतये नमः ॥ २०० ॐ सद्गतये नमः । सभ्याय । भवाय । भव्याय । विधीडिताय । प्रलम्बघ्नाय । द्रुपदजाचिन्ताहारिणे । भयापहाय । वह्निवक्त्राय । सूर्यनुताय । विष्णवे । त्रैलोक्यरक्षकाय । जगद्भक्ष्याय । जगद्गेहाय । जनाराध्याय । जनार्दनाय । जेत्रे । विष्णवे । वरारोहाय । भीष्म- पूज्यपदाम्बुजाय नमः ॥ २२० ॐ भर्त्रे नमः । भीष्मकसम्पूज्याय । शिशुपालवधोद्यताय । शतापराधसहनाय । क्षमावते । आदिपूजनाय । शिशुपालशिरश्छेत्रे । दन्तवक्त्रबलापहाय । शिशुपालकृतद्रोहाय । सुदर्शनविमोचनाय । सश्रिये । समायाय । दामेन्द्राय । सुदामक्रीडनोत्सुकाय । वसुदामकृतक्रीडाय । किङ्किणीदामसेविताय । पश्चाङ्गपूजनरताय । शुद्धचित्तवशंवदाय । रुक्मिणीवल्लभाय । सत्यभामाभूषितविग्रहाय नमः ॥ २४० ॐ नाग्नजित्याकृतोद्वाहाय नमः । सुनन्दाचित्तमोहनाय । मित्रविन्दाऽऽलिङ्गिताङ्गाय । ब्रह्मचारिणो । वटुप्रियाय । सुलक्षणाधौतपदाय । जाम्बवत्या कृतादराय । सुशीलाशीलसन्तुष्टाय । जलकेलिकृतादराय । वासुदेवाय । देवकीड्याय । नन्दानन्दकराङ्घ्रियुजे । यशोदामानसोल्लासाय । बलावरजनये । स्वभुवे । सुभद्रानन्ददाय । गोपवश्याय । गोपीप्रियाय । अजयाय । मन्दारमूलवेदिस्थाय नमः ॥ २६० ॐ सन्तानतरुसेविताय नमः । पारिजातापहरणाय । कल्पद्रुमपुरःसराय । हरिचन्दनलिप्ताङ्गाय । इन्द्रवन्द्याय । अग्निपूजिताय । यमनेत्रे । नैरृतेयाय । वरुणेशाय । खगप्रियाय । कुबेरवन्द्याय । ईशेशाय । विधीड्याय । अनन्तवन्दिताय । वज्रिणे । शक्तये । दण्डधराय । खड्गिने । पाशिने । अङ्गुशिने नमः ॥ २८० ॐ गदिने नमः । त्रिशूलिने । कमलिने । चक्रिणे । सत्यव्रतमयाय । नवाय । महामन्त्राय । प्रणवभुवे । भक्तचिन्तापहारकाय । स्वक्षेत्रवासिने । सुखदाय । कामिने । भक्तविमोचनाय । स्वनामकीर्तनप्रीताय । क्षेत्रेशाय । क्षेत्रपालकाय । कामाय । चक्रधरार्धाय । त्रिविक्रममयात्मकाय । प्रज्ञानकरजिते नमः ॥ ३०० ॐ कान्तिरूपवर्णाय नमः । स्वरूपवते । स्पर्शेन्द्रियाय । शौरिमयाय । वैकुण्ठाय । सानिरुद्धकाय । षडक्षरमयाय । बालाय । श्रीकृष्णाय । ब्रह्मभाविताय । नारदाधिष्ठितक्षेमाय । वेणुवादनतत्पराय । नारदेशप्रतिष्ठात्रे । गोविन्दाय । गरुडध्वजाय । साधारणाय । समाय । सौम्याय । कलावते । कमलालयाय नमः ॥ ३२० ॐ क्षेत्रपाय नमः । क्षणदाधीशवक्त्राय । क्षेमकरक्षणाय । लवाय । लवणिम्ने । धाम्ने । लीलावते । लघुविग्रहाय । हयग्रीवाय । हलिने । हंसाय । हतकंसाय । हलिप्रियाय । सुन्दराय । सुगतये । मुक्ताय । सत्सख्ये । सुलभाय । स्वभुवे । साम्राज्यदाय नमः ॥ ३४० ॐ सामराजाय नमः । सत्तायै । सत्याय । सुलक्षणाय । षड्गुणैश्वर्यनिलयाय । षडृतुपीरसेविताय । षडङ्गशोधिताय । षोढा । षड्दर्शननिरूपिताय । शेषतल्पाय । शतमखाय । शरणागतवत्सलाय । सशम्भवे । समितये । शङ्खवहाय । शार्ङ्गसुचापधृते । वह्नितेजसे । वारिजास्याय । कवये । वंशीधराय नमः ॥ ३६० ॐ विगाय नमः । विनीताय । विप्रियाय । वालिदलनाय । वज्रभूषणाय । रुक्मिणीशाय । रमाजानये । राजराजन्यभूषणाय । रतिप्राणप्रियपित्रे । रावणान्ताय । रघूद्वहाय । यज्ञभोक्त्रे । यमाय । यज्ञभूषणाय । यज्ञदूषणाय । यज्वने । यशोवते । यमुनाकूल- कुञ्जप्रियाय । यमिने । मेरवे नमः ॥ ३८० ॐ मनीषिणे नमः । महिताय । मुदिताय । श्यामविग्रहाय । मन्दगामिने । मुग्धमुखाय । महेशाय । मीनविग्रहाय । भीमाय । भीमाङ्गजातीरवासिने । भीमार्तिभञ्जनाय । भूभारहरणाय । भूतभावनाय । भरताग्रजाय । बलाय । बलप्रियाय । बालाय । बालक्रीडनतत्पराय । बकासुरान्तकाय । बाणासुरदर्पकबाडवाय नमः ॥ ४०० ॐ बृहस्पतये । बलारातिसूनवे । बलिवरप्रदाय । बोद्ध्रे । बन्धुवधोद्युक्ताय । बन्धमोक्षप्रदाय । बुधाय । फाल्गुनानिष्टघ्ने । फल्गुकृतारातये । फलप्रदाय । फेनजातैरकावज्रकृतयादवसङ्क्षयाय । फाल्गुनोत्सवसंसक्ताय । फणितल्पाय । फणानटाय । पुण्याय । पवित्राय । पापात्मदूरगाय । पण्डिताग्रण्ये । पोषणाय । पुलिनावासाय नम ॥ ४२० ॐ पुण्डरीकमनोर्वशाय नमः । निरन्तराय । निराकाङ्क्षाय । निरातङ्काय । निरञ्जनाय । निर्विण्णमानसोल्लासाय । सतां नयनानन्दनाय । नियमाय । नियमिने । नम्याय । नन्दबन्धनमोचनाय । निपुणाय । नीतिमते । नेत्रे । नरनारायणवपुषे । धेनुकासुरविद्वेषिणे । धाम्ने । धात्रे । धनिने । धनाय नमः ॥ ४४० ॐ धन्याय नमः । धन्यप्रियाय । धर्त्रे । धीमते । धर्मविदुत्तमाय । धरणीधरसन्धर्त्रे । धराभूषितदंष्ट्रकाय । दैतेयहन्त्रे । दिग्वाससे । देवाय । देवशिखामणये । दाम्ने । दात्रे । दीप्तिभानवे । दानवादमित्रे । दमाय । स्थिरकार्याय । स्थितप्रज्ञाय । स्थविराय । स्थापकाय । स्थितये नमः ॥ ४६० ॐ स्थितलोकत्रयवपुषे नमः । स्थितिप्रलयकारणाय । स्थापकाय । तीर्थचरणाय । तर्पकाय । तरुणीरसाय । तारुण्यकेलिनिपुणाय । तरणाय । तरणि प्रभवे । तोयमूर्तये । तमोऽतीताय । स्तभोद्भूताय । तपः पराय । तडिद्वाससे । तोयदाभाय । ताराय । तारस्वरप्रियाय । णकाराय । ढौकितजगते । त्रितूर्यप्रीतभूसुराय । डमरूप्रियाय । ऋद्वासिने । डिण्डिमध्वनि- गोचराय नमः ॥ ४८४ ॐ ठयुगस्थमनोर्गम्याय नमः । ठङ्कारिधनुरायुधाय । टणत्कारितकोदण्डहतारये । गणसौख्यदाय । झाङ्कारिचञ्चरीकाङ्किने । श्रुतिकल्हारभूषणाय । जरासन्धार्दितजगत्सुखभुवे । जङ्गमात्मकाय । जगज्जनये । जगद्भूषाय । जानकीविरहाकुलाय । जिष्णुशोकापहरणाय । जन्महीनाय । जगत्पतये । छत्रिताहीन्द्र- सुभगाय । छद्मिने । छत्रितभूधराय । छायास्थलोकत्रितयच्छलेन बलिनिग्रहिणे । चेतश्चमत्कारकराय । चित्रिणे नमः ॥ ५०४ ॐ चित्रस्वभाववते नमः । चारुभुवे । चन्द्रचूडाय । चन्द्रकोटिसमप्रभाय । चूडात्नवद्योतिभालाय । चलन्मकरकुण्डलाय । चरुभुजे । चयनप्रीताय । चम्पकाटविमध्यगाय । चाणूरहन्त्रे । चन्द्राङ्कनाशनाय । चन्द्रदीधितये । चन्दनालिप्तसर्वाङ्गाय । चारुचामरमण्डिताय । घनश्यामाय । घनरवाय । घटोत्कच पितृप्रियाय । घनस्तनीपरीवाराय । घनवाहनगर्वघ्ने । गङ्गापदाय नमः ॥ ५२४ ॐ गतक्लेशाय नमः । गतक्लेशनिषेविताय । गणनाथाय । गजोद्धर्त्रे । गायकाय । गायनप्रियाय । गोपतये । गोपिकावश्याय । गोपबालानुगाय । पतये । गणकोटिपरीवाराय । गम्याय । गगन- निर्मलाय । गायत्रीजपसम्प्रीताय । गण्डकीस्थाय । गुहाशयाय । गुहारण्यप्रतिष्ठात्रे । गुहासुरनिषूदनाय । गीतकीर्तये । गुणारामाय । गोपालाय नमः ॥ ५४५ ॐ गुणवर्जिताय नमः । गोप्रियाय । गोचरप्रीताय । गाननाट्यप्रवर्तकाय । खड्गायुधाय । खरद्वेषिणे । खातीताय । खगमोचनाय । खगपुच्छकृतोत्तंसाय । खेलद्बालकृतप्रियाय । खट्वाङ्गपतोथितारातये । खञ्जनाक्षाय । खशीर्षकाय । कलवंश- रवाक्रान्तगोपीविस्मारितार्भकाय । कलिप्रमाथिने । कञ्जास्याय । कमलायतलोचनाय । कालनेमिप्रहरणाय । कुण्ठितार्तिकिशोरकाय । केशवाय नमः ॥ ५६५ ॐ केवलाय नमः । कण्ठीरवास्याय । कोमलाङ्घ्रियुजे । कम्बलिने । कीर्तिमते । कान्ताय । करुणामृतसागराय । कुब्जासौभाग्यदाय । कुब्जाचन्दनालिप्तगात्रकाय । कालाय । कुवलयापीडहन्त्रे । क्रोधसमाकुलाय । कालिन्दीपुलिनाक्रीडाय । कुञ्जकेलिकुतूहलिने । काञ्चनाय । कमलाजानये । कलाज्ञाय । कामितार्थदाय । कारणाय । कारणातीताय नमः ॥ ५८५ ॐ कृपापूर्णाय नमः । कलानिधये । क्रियारूपाय । क्रियातीताय । कालरूपाय । क्रतुप्रभवे । कटाक्षस्तम्भितारातये । कुटिलालकभूषिताय । कूर्माकाराय । कालरूपिणे । करीरवन- मध्यगाय । कलकण्ठिने । कलरवाय । कलकण्ठरुतानुकृते । करद्वारपुराय । कूटाय । सर्वेषाङ्कवलप्रियाय । कलिकल्मषघ्ने । क्रान्तगोकुलाय । कुलभूषणाय । कूटारये नमः ॥ ६०६ ॐ कुतुपाय नमः । कीशपरिवाराय । कविप्रियाय । कुरुवन्याय । कठिनदोर्दण्डखण्डितभूभराय । किङ्करप्रियकृते । कर्मरतभक्तप्रियङ्कराय । अम्बुजास्याय । अङ्गनाकेलये । अम्बुशायिने । अम्बुधिस्तुताय । अम्भोजमालिने । अम्बुवाहलसदङ्गाय । अन्त्रमालकाय । औदुम्बरफलप्रख्यब्रह्माण्डावलिचालकाय । ओष्ठस्फुरन्मुरलिकारवाकर्षितगोकुलाय । ऐरावतसमारूढाय । ऐन्द्रीशोकापहारकाय । ऐश्वर्यावधये । ऐश्वर्याय नमः ॥ ६२६ ॐ ऐश्वर्याष्टदलस्थिताय नमः । एणशाबसमानाक्षाय । एधस्तोषितपावकाय । एनोऽन्तकृन्नामधेयस्मृतिसंसृतिदर्पघ्ने । लूनपश्चक्लेशपदाय । लूतातन्तुजगत्कृतये । लुप्तदृश्याय । लुप्तजगज्जयाय । लुप्तसुपावकाय । रूपातीताय । रूपनामरूपमायादि- कारणाय । ऋणहीनाय । ऋद्धिकारिणे । ऋणातीताय । ऋतंवदाय । उषानिमित्तबाणघ्नाय । उषाहारिणे । ऊर्जिताशयाथ । ऊर्ध्वरूपाय । ऊर्ध्वाधरगाय नमः ॥ ६४० ॐ ऊष्मदग्धजगत्त्रयाय नमः । उद्धवत्राणनिरताय । उद्धवज्ञानदायकाय । उद्धर्त्रे । उद्धवाय । उन्निद्राय । उद्बोधाय । उपरिस्थिताय । उदधिक्रीडाय । उदधितनयाप्रियाय । उत्सवाय । उच्छिन्नदेवतारातये । उदध्यावृतिमेखलाय । ईतिघ्नाय । ईशित्रे । ईज्याय । ईड्याय । ईहाविवर्जिताय । ईशध्येयपदाम्भोजाय । इनाय नमः ॥ ६६६ ॐ इनविलोचनाय नमः । इन्द्राय । इन्द्रानुजनटाय । इन्दिराप्राणवल्लभाय । इन्द्रादिस्तुताय । इन्द्रश्रिये । इदमित्थमभीतकृते । आनन्दाभासाय । आनन्दाय । आनन्दनिधये । आत्मदृशे । आयुषे । आर्तिघ्नाय । आयुष्याय । आदये । आमयवर्जिताय । आदिकारणाय । आधाराय । आधारादिकृताश्रयाय । अच्युतैश्वर्याय नमः ॥ ६८६ ॐ अमिताय नमः । अरिनाशाय । अघान्तकृते । अन्नप्रदाय । अन्नाय । अखिलाधाराय । अच्युताय । अब्जभृते । चन्द्रभागाजल- क्रीडासक्ताय । गोपविचेष्टिताय । हृदयाकारहृद्भूषाय । यष्टिमते । गोकुलानुगाय । गवां हुङ्कृतिसुप्रीताय । गवालीढपदाम्बुजाय । गोगोपत्राणसुश्रान्ताय । अश्रमिणे । गोपवीजिताय । पाथेयाशन- सम्प्रीताय । स्कन्धशिक्याय नमः ॥ ७०६ ॐ मुखाम्बुपाय नमः । क्षेत्रपारोपितक्षेत्राय । रक्षोऽधिकृतभैरवाय । कार्यकारणसङ्घाताय । ताटकान्ताय । रक्षोघ्ने । हन्त्रे । तारापतिस्तुत्याय । यक्षाय । क्षेत्राय । त्रयीवपुषे । प्राञ्जलये । लोलनयनाय । नवनीताशनप्रियाय । यशोदातर्जिताय । क्षीरतस्कराय । भाण्डभेदनाय । मुखाशनाय । मातृवश्याय । मातृदृश्यमुखान्तराय नमः ॥ ७२६ ॐ व्यात्तवक्त्राय नमः । गतभयाय । मुखलक्ष्यजगत्त्रयाय । यशोदास्तुतिसम्प्रीताय । नन्दविज्ञातवैभवाय । संसारनौकाधर्मज्ञाय । ज्ञाननिष्ठाय । धनार्जकाय । कुबेराय । क्षत्रनिधनाय । ब्रह्मर्षये । ब्राह्मणप्रियाय । ब्रह्मशापप्रतिष्ठात्रे । यदुराजकुलान्तकाय । युधिष्ठिरसखाय । युद्धदक्षाय । कुरुकुलान्तकृते । अजामिलोद्धारकारिणे । गणिकामोचनाय । गुरवे नमः ॥ ७४६ ॐ जाम्बवद्युद्धरसिकाय नमः । स्यमन्तमणिभूषणाय । सुभद्राबन्धवे । अक्रूरवन्दिताय । गदपूर्वजाय । बलानुजाय । बाहुयुद्धरसिकाय । मयमोचनाय । दग्धखाण्डवसम्प्रीतहुताशाय । हवनप्रियाय । उद्यदादित्यसङ्काशवसनाय । हनुमद्रुचये । भीष्म- बाणव्रणाकीर्णाय । सारथ्यनिपुणाय । गुणिने । भीष्मप्रतिभटाय । चक्रधराय । सम्प्रीणितार्जुनाय । स्वप्रतिज्ञाहानिहृष्टाय । मानातीताय नमः ॥ ७६६ ॐ विदूरगाय नमः । विरागाय । विषयासक्ताय । वैकुण्ठाय । अकुण्ठवैभवाय । सङ्कल्पाय । कल्पनातीताय । समाधये । निर्विकल्पकाय । सविकल्पाय । वृत्तिशून्याय । वृत्तये । बीजाय । अतिगताय । महादेवाय । अखिलोद्धारिणे । वेदान्तेषु प्रतिष्ठिताय । तनवे । बृहत्तनवे । रण्वराजपूज्याय नमः ॥ ७८६ ॐ अजराय नमः । अमराय । भीमाहाजरासन्धाय । प्रार्थितायुधसङ्गराय । स्वसङ्केतप्रक्लृप्तार्थाय । निरर्थ्याय । अर्थिने । निराकृतये । गुणक्षोभाय । समगुणाय । सद्गुणाढ्याय । प्रमाप्रजाय । स्वाङ्गजाय । सात्यकिभ्रात्रे । सन्मार्गाय । भक्तभूषणाय । अकार्यकारिणे । अनिर्वेदाय । वेदाय । गोपाङ्कनिद्रिताय नमः ॥ ८०६ ॐ अनाथाय नमः । दावपाय । दावाय । दाहकाय । दुर्धराय । अहताय । ऋतवाचे । याचकाय । विप्राय । खर्वाय । इन्द्रपदप्रदाय । बलिमूर्धस्थितपदाय । बलियज्ञविघातकृते । यज्ञपूर्तये । यज्ञमूर्तये । यज्ञविघ्नाय । अविघ्नकृते । बलिद्वाःस्थाय । दानशीलाय । दानशीलप्रियाय नभः ॥ ८२६ ॐ व्रतिने नमः । अव्रताय । जतुकागारस्थितपाण्डवजीवनाय । मार्गदर्शिने । मृदवे । हेलादूरीकृतजगद्भयाय । सप्तपातालपादाय । अस्थिपर्वताय । द्रुमरोमकाय । उडुमालिने । ग्रहाभूषाय । दिक्श्रुतये । तटिनीशिराय । वेदश्वासाय । जितश्वासाय । चित्तस्थाय । चित्तशुद्धिकृते । धियै । स्मृत्यै । पुष्ट्यै नमः ॥ ८४६ ॐ अजयाय नमः । तुष्ट्यै । कान्त्यै । धृत्यै । त्रपायै । हलाय । कृष्यै । कलाय । वृष्ट्यै । गृष्ट्यै । गौरवनाय । वनाय । क्षीराय । हव्याय । हव्यवाहाय । होमाय । वेद्यै । समिधे । स्रुवाय । कर्मणे नमः ॥ ८६६ ॐ कर्मफलाय नमः । स्वर्गाय । भूष्याय । भूषायै महाप्रभवे । भुवे । भुवः । स्वः । महर्लोकाय । जनोलोकाय । तपसे । जनाय । सत्याय । विधये । दैवाय । अधोलोकाय । पातालमण्डनाय । जरायुजाय । स्वेदजनये । उद्बीजाय । कुलपर्वताय नमः ॥ ८८७ ॐ कुलस्तम्भाय नमः । सर्वकुलाय । कुलभुवे । कौलदूरगाय । धर्मतत्त्वाय । निर्विषयाय । विषयाय । भोगलालसाय । वेदान्त- साराय । निर्मोक्त्रे । जीवाय । बद्धाय । बहिर्मुखाय । प्रधानाय । प्रकृत्यै । विश्वद्रष्ट्रे । विश्वनिषेधनाय । अन्तश्चतुर्द्वारमयाय । बहिर्द्वारचतुष्टयाय । भुवनेशाय नमः ॥ ९०७ ॐ क्षेत्रदेवाय नमः । अनन्तकायाय । विनायकाय । पित्रे । मात्रे । सुहृदे । बन्धवे । भ्रात्रे । श्राद्धाय । यमाय । अर्यम्णे । विश्वेभ्यो देवेभ्यः । श्राद्धदेवाय । मनवे । नान्दीमुखाय । धनुषे । हेतये । खड्गाय । रथाय । युद्धाय ॥ ९२७ ॐ युद्धकर्त्रे । शराय । गुणाय । यशसे । यशोरिपवे । शत्रवे । अशत्रवे । विजितेन्द्रियाय । पात्राय । दात्रे । दापयित्रे । देशाय । कालाय । धनागमाय । काञ्चनाय । प्रेम्णे । सन्मित्राय । पुत्राय । कोशाय । विकोशकाय नमः ॥ ९४७ ॐ अनीत्यै नमः । शरभाय । हिंस्राय । द्विपाय । द्वीपिने । द्विपाङ्कुशाय । यन्त्रे । निगडाय । आलानाय । सन्मनोगजश‍ृङ्खलाय । मनोऽब्जभृङ्गाय । विटपिगजाय । क्रोष्ट्रे । वृशाय । वृकाय । सत्पथाचारनलिनीषट्पदाय । कामभञ्जनाय । स्वीयचित्त- चकोराब्जाय । स्वलीलाकृतकौतुकाय । लीलधामाम्बुभृन्नाथाय । क्षोणीभर्त्रे नमः ॥ ९६८ सुधाब्धिदाय नमः । मल्लान्तकाय । मल्लरूपाय । बालयुद्ध- प्रवर्तनाय । चन्द्रभागासरोनीरसीकरग्लपितश्रमाय । कन्दुकक्रीडन- क्लान्ताय । नेत्रमीलनकेलिमते । गोपीवस्त्रापहरणाय । कदम्ब- शिखरस्थिताय । वल्लवीप्रार्थिताय । गोपीनतिदेष्ट्रे । अञ्जलि- प्रियाय । रासे परिहासपराय । रासमण्डलमध्यगाय । वल्लवीद्वय- संवीताय । स्वात्मद्वैतात्मशक्तिकाय । चतुर्विंशतिभिन्नात्मने । चतुर्विंशतिशक्तिकाय । स्वात्मज्ञानाय । स्वात्मजातजगत्त्रय- मयात्मकाय नमः ॥ ९८८ इति विठ्ठलसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : viThThalasahasranAmAvaliH
% File name             : viThThalasahasranAmAvaliH.itx
% itxtitle              : viThThalasahasranAmAvaliH
% engtitle              : viThThalasahasranAmAvaliH
% Category              : vishhnu, sahasranAmAvalI, nAmAvalI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org