श्रीविठ्ठलस्तोत्रम्

श्रीविठ्ठलस्तोत्रम्

श्रीमद्वल्लभसागरसमुदितकुन्दौघजीवदो नरः । विश्वसमुद्धृतदीनो जगति श्रीविठ्ठलो जयति ॥ १॥ मायावादः कुलनाशनकरणे प्रसिद्धदिननाथः । अपरःकृष्णावतारो जगति श्रीविठ्ठलो जयति ॥ २॥ श्रीमद्गिरिधरपदयुगसेवनपरिनिष्ठहृत्सरोजश्च । वंशस्थापितमहिमा जगति श्रीविठ्ठलो जयति ॥ ३॥ श्रीमद्गोकुलहिमरुचिरुचिकरलब्धैकसच्चकोरपदः । परिलसदद्भुतचरितो जगति श्रीविठ्ठलो जयति ॥ ४॥ शारदचन्द्रसमानःशिशिरीकृतदग्धसकललोकः । विद्याजितसुरवन्द्यो जगति श्रीविठ्ठलो जयति ॥ ५॥ गोवर्धनधरमिलनत्यागविधानेऽतिकातरः सुभगः । प्रकटितपुष्टिजभक्तिर्जगति श्रीविठ्ठलो जयति ॥ ६॥ यज्ञविधायकचेताः सकलप्रतिपक्षसिन्धुवडवाग्निः । कुण्डलशोभितगल्लो जगति श्रीविठ्ठलो जयति । पालितभक्तसमाजो व्रजभुवि विशदीकृतैकनवरत्नः । वासितगोकुलनगरो जगति श्रीविठ्ठलो जयति ॥ ८॥ नित्यं स्तोत्रवरं तद्भक्तिनियुक्तः पठन् स्वकीयाष्टकम् । परमपदं लभते स च यः किल निष्ठोऽपि विठ्ठलस्येदम् ॥ इति श्रीमद्देवकीनन्दनात्मजश्रीरघुनाथजीकृतं श्रीविठ्ठलस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : viThThalastotram 1
% File name             : viThThalastotram.itx
% itxtitle              : viThThalastotram 1 (raghunAthajIkRitam shrImadvallabhasAgarasamuditakundaughajIvado naraH)
% engtitle              : viThThalastotram 1
% Category              : vishhnu, krishna, puShTimArgIya, raghunAthajI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : raghunAthajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org