$1
विज्ञप्तिश्लोकाः
$1

विज्ञप्तिश्लोकाः

यद्दैन्यं त्वत्कृपाहेतुर्न तदस्ति ममाण्वपि । तां कृपां कुरु राधेश यथा ते दैन्यमाप्नुयाम् ॥ १॥ सर्वेषां जीवितं लोके दृष्टं सर्वार्थसाधकम् । ग्लान्येकफलकं जातमधुना मम जीवितम् ॥ २॥ कर्तुं पुनरथाकर्तुमन्यथा कर्तुमीश्वरे । सामर्थ्यं यन्मया दृष्टं त्वय्येवातो न संशयः ॥ ३॥ तं न पश्यामि यस्याग्रे वार्तां स्वस्य मनोगताम् । उक्त्या तदुत्तरं लब्धा मनो विश्रामये क्षणम् ॥ ४॥ अतीव नीचा मत्प्राणा मूर्खा अपि गतत्रपाः । स्वस्थित्ययोग्यकालेऽपि यतस्तिष्ठन्ति साम्प्रतम् ॥ ५॥ शास्त्रं नियामकं तावद्यावत् पूर्णकृपा न ते । कृपया ते सुपूर्णस्य नैव कोऽपि नियामकः ॥ ६॥ सुभगा एवं जानन्ति प्रियसौभाग्यजं सुखम् । तद्धीनायास्तदीयेति प्रसिद्धिः शरणं सखि ॥ ७॥ प्रियसङ्गमराहित्याद्व्यर्थाः सर्वे मनोरथाः । निरपत्रपतासिद्ध्यै जीवामि सखि साम्प्रतम् ॥ ८॥ न लब्धस्तादृशः कोऽपि यस्याग्रे स्वमनोगताम् । वार्तामुक्त्वा स्वमात्मानं क्षणं विश्रामयाम्यहम् ॥ ९॥ श्रीमुखालोकने तस्य प्रियस्य च बहिर्गतौ । पक्ष्मापकारोपकारौ निर्णेतुं नैव शक्नुमः ॥ १०॥ अद्य श्वो वा परश्वो वा कदाचित्कृपयिष्यति । नाथ इत्याशया सर्वं गतं जन्म करोमि किम् ॥ ११॥ तथापि त्वत्कृपाकाङ्क्षां मनो मे निरपत्रकम् । कं वा हेतुं सुनिश्चित्य करोतीति न वेदम्यहम् ॥ १२॥ स्वभावतः सदा मेघः सर्वेषां जीवनप्रदः । जानेऽर्कस्यैव दौर्भाग्यं सोऽपि यत्तमुपेक्षते ॥ १३॥ त्वदीयत्वमपि ज्ञात्वा मयि कालादयः प्रभो । प्रभवन्ति ततो मन्ये त्वत्कृपाशून्यतां मयि ॥ १४॥ एतेषामहमेवास्मि सर्वस्वमिति सुन्दर । जानास्यस्माकमज्ञानेऽप्यतः कर्ता स्वतोऽखिलम् ॥ १५॥ विज्ञप्तौ वाऽपराधे वा पाखण्डे वा मदुक्तयः । पर्यवस्यन्ति कुत्रेति न जानेऽहं विमूढधीः ॥ १६॥ दुर्भगासि तथापि त्वं मा त्यज स्वप्रियान्तिकम् । कदाचित्कृपया पश्येत् प्रियस्त्वद्भाग्ययोगतः ॥ १७॥ विरहेणातितप्तां मां स्मरेच्चेत् प्राणवल्लभः । तथापि द्विगुणं दुःखं सोढुं नैवालि पारये ॥ १८॥ राज्यायोग्ये तदाकाङ्क्षा दण्डप्राप्त्यै यथा भवेत् । त्वत्सेवायामहं तादृक् तद्वदाप्ता दशामिमाम् ॥ १९॥ स्वीयं कृतागसं चेत्त्वं दूरस्थं कुरुषे यदि । इतः परोऽधिको दण्डस्त्वदीयस्य न विद्यते ॥ २०॥ वियोगो बाधते तावद्यावद्धृद्येव ते स्थितिः । यदा बहिस्तदा नेति विचित्रेयं स्थितिः सखे ॥ २१॥ भूर्जत्वगिव मे दोषा निःसरन्त्येव सर्वशः । तथाप्यनन्यगतिके त्वत्क्षमेति न मे भयम् ॥ २२॥ बलिष्ठा अपि मद्दोषास्त्वत्क्षमाग्रेऽतिदुर्बलाः । तस्या ईश्वरधर्मत्वाद्दोषाणां जीवधर्मतः ॥ २३॥ मत्प्राणानां स्वतो लज्जा नैवास्ति परतोऽपि च । स्थितिं प्राप्यापि नो यान्ति इहामुत्र च गर्हिताम् ॥ २४॥ त्वद्दर्शनविहीनस्य त्वदीयस्य तु जीवितम् । व्यर्थमेव यथा नाथ दुर्भगाया नवं वयः ॥ २५॥ गतः स कालो यत्रासीत्सुदुर्लभकृपा मयि । इदानीमीदृशः कालो यत्र त्वं गोचरोऽपि न ॥ २६॥ त्वदीयानां सुखं दुःखं न लोकसदृशं भवेत् । त्वत्सेवायां सुखं सर्वं नो चेत्तस्य विपर्ययः ॥ २७॥ मत्वा स्वकीयतां नाथ रोषेण कृपया तव । ताडनं लालनं वापि परमानन्ददं मम ॥ २८॥ त्वद्वियुक्तस्य जीवस्य त्वदीयस्यापि नित्यता । सङ्गं विना न चैवास्तु विज्ञापनमिदं मम ॥ २९॥ यादृग्भाग्यं पुरा मेऽभूत्तन्महत्त्वं न वेद्म्यहम् । येनासीत्त्वत्कृपा पूर्णा सुदुर्लभतरा मयि ॥ ३०॥ मा जीवतात्त्वदीयो यस्तव सेवाविवर्जितः । सत्या विज्ञप्तिरेषा मे नाथ त्वं मनुषे यदि ॥ ३१॥ स्वस्थित्ययोग्यं मत्वापि मच्छरीरं ममासवः । यन्न त्यजन्ति तेनाहं मन्ये तान्निरपत्रपान् ॥ ३२॥ त्वत्कृपातः पुरा नाथ मया कालादयः प्रभो । तुच्छीकृताः साम्प्रतं मां बाधन्ते त्वत्कृपां विना ॥ ३३॥ त्वत्सेवायामयोग्यस्य त्वदीयस्य मम प्रभो । इत्येव हि पराकाष्ठा अभाग्यस्येति मे मतिः ॥ ३४॥ तुच्छीकृतास्त्वत्कृपातः पूर्वं कालादयो मया । स्मृत्वा तद्वैरमधुना बाधन्ते त्वत्कृपां विना ॥ ३५॥ महानसकुरुक्षेत्रे कवलार्कग्रहे सति । सत्पात्रे स्वोदरे दत्ते तस्य वृद्धौ किमद्भुतम् ॥ ३६॥ कुरुक्षेत्रे दानवृद्धिः श्रूयते नानुभूयते । दानस्य मत्कुरुक्षेत्रे वृद्धिः सद्योऽनुभूयते ॥ ३७॥ इति श्रीमठपतिकल्याणभट्टविरचिताः श्रीविज्ञप्तिश्लोकाः सम्पूर्णाः । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : vijnaptishlokAH
% File name             : vijnaptishlokAH.itx
% itxtitle              : vijnaptishlokAH (kalyANabhaTTavirachitAH)
% engtitle              : vijnaptishlokAH
% Category              : vishhnu, krishna, puShTimArgIya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : kalyANabhaTTa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org