श्रीव्रजनवयुवराजाष्टकम्

श्रीव्रजनवयुवराजाष्टकम्

श्रीव्रजनवयुवराजाय नमः । मुदिरमदमुदारं मर्दयन्नङ्गकान्त्या वसनरुचिनिरस्ताम्भोजकिञ्जल्कशोभः । तरुणिमतरणीक्षाविक्लवद्बाल्यचन्द्रो व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ १॥ पितुरनिशमगण्यप्राणनिर्मन्थनीयः कलिततनुरिवाद्धा मातृवात्सल्यपुञ्जः । अनुगुणगुरुगोष्ठीदृष्टिपीयूषवर्ति- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ २॥ अखिलजगति जाग्रन्मुग्धवैदग्ध्यचर्या प्रथमगुरुरुदग्रस्थामविश्रामसौधः । अनुपमगुणराजीरञ्जिताशेषबन्धु- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ३॥ अपि मदनपरार्धैर्दुष्करं विक्रियोर्मिं युवतिषु निदधानो भ्रूधनुर्धूननेन । प्रियसहचरवर्गप्राणमीनाम्बुराशि- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ४॥ नयनश‍ृणिम्विनोदक्षोभितानङ्गनागो न्मथितगहनराधाचित्तकासारगर्भः । प्रणयरसमरन्दास्वादलीलाषडङ्घ्रि- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ५॥ अनुपदमुदयन्त्या राधिकासङ्गसिद्ध्या स्थगितपृथुरथाङ्गद्वन्द्वरागानुबन्धः । मधुरिममधुधाराधोरणीनामुदन्वान् व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ६॥ अलघुकुटिलराधादृष्टिवारीनिरुद्ध त्रिजगदपरतन्त्रोद्दामचेतोगजेन्द्रः । सुखमुखरविशाखानर्मणा स्मेरवक्त्रो व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ७॥ त्वयि रहसि मिलन्त्यां सम्भ्रमन्यासभुग्नाप्य्- उषसि सखि तवालीमेखला पश्य भाति । इति विवृतरहस्यैर्ह्रेपयन्न् एव राधां व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ८॥ व्रजनवयुवराजस्याष्टकं तुष्टबुद्धिः कलितवरविलासं यः प्रयत्नादधिते । परिजनगणनायां नाम तस्यानुरज्यन् विलिखति किल् वृन्दारण्यराज्ञीरसज्ञः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीव्रजनवयुवराजाष्टकं समाप्तम् ।
% Text title            : vrajanavayuvarAjAShTakam
% File name             : vrajanavayuvarAjAShTakam.itx
% itxtitle              : vrajanavayuvarAjAShTakam (rUpagosvAmivirachitam)
% engtitle              : vrajanavayuvarAjAShTakam
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org