श्रीव्यङ्कटेशस्तोत्रम्

श्रीव्यङ्कटेशस्तोत्रम्

%४३ यो लोकरक्षार्थमिहावतीर्य वैकुण्ठलोकात्सुरवर्यवर्यः । शेषाचले तिष्ठति योऽनवद्ये तं व्यङ्कटेशं शरणं प्रपद्ये ॥ १॥ पद्मावतीमानसराजहंसः कृपाकटाक्षानुगृहीतहंसः । हंसात्मनादिष्टनिजस्वभावस्तं व्यङ्कटेशं शरणं प्रपद्ये ॥ २॥ महाविभूतिः स्वयमेव यस्य पदारविन्दं भजते चिरस्य । तथापि योऽर्थं भुवि सञ्चिनोति तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ३॥ य आश्विने मासि महोत्सवार्थं शेषाद्रिमारुह्य मुदातितुङ्गम् । यत्पादमीक्षन्ति तरन्ति ते वै तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ४॥ प्रसीद लक्ष्मीरमण प्रसीद प्रसीद शेषाद्रिशय प्रसीद । दारिद्र्यदुःखादिभयं हरस्व तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ५॥ यदि प्रमादेन कृतोऽपराधः श्रीव्यङ्कटेशाच्छितलोकबाधः । स मामव त्वं प्रणमामि भूयस्तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ७॥ न मत्समो यद्यपि पातकीह न त्वत्समः कारुणिकोऽपि चेह । विज्ञापितं मे श‍ृणु शेषशायिन् तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ८॥ व्यङ्कटेशाष्टकमिदं त्रिकालं यः पठेन्नरः । स सर्वपापनिर्मुक्तो व्यङ्कटेशप्रियो भवेत् ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीव्यङ्कटेशस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Vyankatesha Stotram
% File name             : vyankaTeshastotram.itx
% itxtitle              : vyaNkaTeshastotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : vyankaTeshastotram
% Category              : vishhnu, venkateshwara, vAsudevAnanda-sarasvatI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org