श्रीयदुगिरीशसुप्रभातम्

श्रीयदुगिरीशसुप्रभातम्

श्रीमन् यदुक्षिति भृदीश हरे मुरारे नारायण प्रणत संस्कृति तारकाङ्घ्रे । श्रीमन्दिरायित मनोज्ञ विशालवक्ष श्रीयादवाचलपते तव सुप्रभातम् ॥ १॥ आदौ कृते कमलजन्मनि सत्यलोके त्वाभ्मर्च्यदत्तवति भो स्वकुमारकाय । तेनावतीर्य वसुधा कृत सन्निधान श्रीयादवाचलपते तव सुप्रभातम् ॥ २॥ इन्द्रानलान्तक निऋत्य पयोधिराजैः नित्यं समीरण धनाधिप शर्वमुख्यैः । संसेव्यमान चरणाम्बुज दिव्यधामन् श्रीयादवाचल पते तव सुप्रभातम् ॥ ३॥ श्रीसैन्यनायक पराङ्कुशनाथ सूरि पद्माक्षरामयमुनार्यसुपूर्णवरैः । श्रीलक्ष्मणाखिल वरार्य मदार्य मुख्यैः नित्यार्चिताङ्घ्रिकविभो तव सुप्रभातम् ॥ ४॥ अष्टाक्षराण्यपिसुतीर्थ मिषेण वेद दर्भाब्जयादव पलाश पराशराद्यैः । नारायणाच्युत पदाख्यसरिद्भिरुच्चैः सेव्यत्पदाम्बुज यदूत्तम सुप्रभातम् ॥ ५॥ क्षेत्रैः पटाश्मनरसिंह महीध्र संवि दश्वत्थतार्क्ष्य नयनादि वराह मुख्यैः । सीताटवीप्रभृतिभिः श्रितदिव्य धा श्रीयादवाचलपते तव सुप्रभातम् ॥ ६॥ मन्त्रार्थमुद्गिरति ते ममनाथवक्षः पादौद्वयस्क परमार्थ मुदाहरन्तौ । श्लोकार्थमीश विवृणोति तवैषहस्तो प्येवंसमीरण यदूत्तम सुप्रभातम् ॥ ७॥ यत्कौतुकं तव गजेन्द्र विपद्विनोदे याचत्वरा द्रुपदजा परिपालनेवा । तद्रूपया त्वरितयाभवसिन्धु मग्नं मां तारयेह यदुशैलमणे प्रभातम् ॥ ८॥ प्रातः सुनिश्चलमतिर्यदुशैल बन्धो योर्वा पठेदनुदिनं यदि सुप्रभातं तस्मै विहङ्ग गमनः कमला सहायो नारायणः परगतिं सुलभां प्रसूते ॥ ९॥ जय जय सुप्रभातमरविन्दलोचनते जय जय यादवाद्रि शिखरोज्वल दीपहरे । जय जय भाष्यकार कृतमङ्गल भक्तनिधे जय जय देवदेव विनता नभिनन्दयनः ॥ १०॥ श्री कल्याणी विलसद्यदुगिरि नारायणार्थिकल्पतरो । सम्पत्कुमारभवते नित्य श्रीर्नित्य मङ्गलभूयात् ॥ इति श्रीयदुगिरीशसुप्रभातं सम्पूर्णम् । Proofread by Divya K Suresh
% Text title            : Yadugirisha Suprabhatam
% File name             : yadugirIshasuprabhAtam.itx
% itxtitle              : yadugirIsha suprabhAtam
% engtitle              : yadugirIsha suprabhAtam
% Category              : vishhnu, krishna, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Divya K Suresh
% Description/comments  : See corresponding yadugirinAyakIsuprabhAtam in doc_devii
% Indexextra            : (Scan)
% Latest update         : January 9, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org