भारताष्टकम्

भारताष्टकम्

हृदये भक्तिर्देहे शक्तिर्मम मुखे लसति भारतगीतम् । जय हे! जय हे! जय जय जय हे! गायामि सदा भारतगीतम् ॥ १॥ सुन्दर-सु-सुशोभितराष्ट्रमसि, त्वं भासि रता त्वं भरतभृता । शुभकर्मकृते कल्याणमसि, दण्डोऽसि खरो दुष्कर्मकृते ॥ २॥ न्यायश्च तथा दण्डश्च तथा, त्वं कर्मशुभं धर्मश्च तथा । हे भव्यतमे भारतभूमे, त्वं भूमितले विभुभासयुता ॥ ३॥ भारतमातः! उपजीव्या मे, आराध्या मे त्वं पूज्या मे । रक्ष्यासि मया वर्ध्यासि मया, कर्त्तव्यतया दृश्यासि मया ॥ ४॥ दृष्टिस्त्वमसि दर्शनमथ च, दृश्यं सर्वं खलु मे मातः । ननु दृश्यसेऽत्र-सर्वत्र मया, सर्वत्र मया त्वं ह्यनुभूता ॥ ५॥ अहमस्मि तवाधीनो मातस्त्वं चासि मया प्रमुदितवदना । त्वं भोरमसि मयि ते सत्त्वं, देही मम देहवतोऽसित्वम् ॥ ६॥ सुफलं सुभगं सुमधुरगीतं, विधिना रचितं कविना मुदितम् ॥ धर्माश्रयभूतं कर्मपदं, भारतवर्षं भारतभूतम् ॥ ७॥ सङ्कल्पदृढ़ं नीत्वा हृदये, पश्यामि सदा भारतदेशम् । आयामि सदा पृच्छामि सदा, गच्छामि सदा भारतदेशम् ॥ ८॥ -- चन्द्रगुप्तभारतीयः
% Text title            : Bharatashtakam
% File name             : bhAratAShTakam.itx
% itxtitle              : bhAratAShTakam
% engtitle              : bhAratAShTakam
% Category              : misc, sanskritgeet, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : chandraguptabhAratIyaH
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Chandragupta Bharatiya
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org