भारतीयजनतन्त्रोपलब्धय

भारतीयजनतन्त्रोपलब्धय

(उपजातिवृत्तम्) यल्लोकतन्योद्धरणाय हृद्यं प्रक्रान्तमासीज्जनता हिताय । आयोजनं पञ्च-सुवर्ष मूलं साफल्यमाप्तं सुख-शान्ति-वृद्ध्यैः ॥ कृषैर्विकासाय नवप्रयोगैः यन्त्रैर्नवैः क्रान्ति-समुद्भवोऽभूत् । हरिच्छन्द-क्रान्ति-समुन्नयार्थं विधिर्नूतना लोक मनोहरोऽभूत् ॥ यत्रापि कुत्रापि कृषेस्तु योग्या भूमिर्दृशोर्गोचरतामयासीत् । राज्येन सङ्गृह्य तथाविधा भूः कृषौ प्रयुक्ताः जनता-समृद्ध्यैः ॥ ससेचनार्थं परियोजना या युक्ता प्रयुक्ताश्च विभिन्नभागे । क्रान्ति कृषौ हर्ष-समुद्भवश्च व्यलोकि लोकैर्जन-मानसेषु ॥ उद्योग-क्षेत्रे नव-पारपत्रम् । प्रदान-कार्यस्य विधि ऋजूकृत् । येनात्म-नैर्भैर्य-समाश्रयेण विकास-कार्यं-प्रगति प्ररुढा ॥ यच्चार्यभट्टो गगने चकासन् भूपग्रहो भाति श्रयन् सुकीर्तिम् । स भारतीयाय-जनस्य लोके वैज्ञानिकीमुन्नतिमातनोति ॥ यद् भारतीयैः परमाणु अस्त्र- परीक्षणे या कृतिता त्वदर्शिः । वैज्ञानिकानां गरिमाणमेतद् लोकत्रयेऽपि प्रथयत्यजस्त्रम् ॥ विद्युद्गृहाणामणु चालितानां संस्थापनं भारत-गौरवाय । फिगेट-नाम्ना जल-पीतकानां निर्माणमिष्टा श्रियमादधाति ॥ औद्योगिकं प्रापयितुं विकासं संयन्त्रकाणीह प्रवर्तितानि । सलौह वृद्ध्यै परिशोधनार्थं तैलस्य, चैवोवरकस्य देशे ॥ या चाप्यपूर्वा समुपागता श्री भव्यं नवं भारतवर्षमेतत् । बङ्गाहवे पाक-चमू दलन्तः स्थले जले व्योम्नि च सर्वतोऽपि ॥ पाकैर्विपाको युधि यश्च लब्धः स्वक्रुर कृत्यस्य नृशंसतायाः । पैशाचिकं चाचरितं जघन्यं कृत्यं फलं तत् तनुतेऽनुरूपम् ॥ वड्गीय-बाला वनिता नराश्च सपीडिता शान्तिलवं न तेषु । अवाप्य ते भारत-भू-सुसख्यं स्वातन्त्र्यमाप्ता विनयावनम्रा ॥ लक्षाधिका पाकचमूचराः ये योधा गृहीताः विवशाः विवर्णाः । लब्धं फल तैर्निज-धृष्टतायाः ते चान्वभूवन् नरकं पृथिव्याम् ॥ यश्चापि सन्धि शिमला-प्रदेशे देशं-द्वयेऽभूद् जनता-हिताय । आश्रित्य तं भारत-पाक-देशैः सबन्ध-सामान्यमुपागतं च ॥ आदृत्य लोकस्य विचार-जातं प्रान्ता नवीना विहिताश्च केचित् । मेघालयश्च अरुणाचलश्च मणे पुरं च त्रिपुराभिधानम् ॥ सञ्चिन्त्य देशैक्यमवेक्ष्य नीतिं राज्यं गृहीतं सिखिमाभिधानम् । संप्रेक्ष्य चैव जनता-मतं तु अभूदिदं भारत-भूमि-भागम् ॥ यल्लोकतन्त्रं, निरपक्षिता च धर्मे, व्यवस्था विनियोजिताऽर्थे । सामाजिकी स्यात् प्रगति प्ररूढा सैवाऽऽथिता नीतिरदृप्तभावात् ॥ शान्तिः स्वदेशे, प्रगतिर्विकासे, मैत्री विदेशैः, करुणाऽऽर्तदेशे । निर्भीन्न्ताऽजौ, विमतिर्विरोधे, सर्वोदया नीतिरुपास्यते च ॥ अर्थ-व्यवस्था सुविरूढ-मूला कर्तुं श्रिता नीतिरुदार-भावा । लोकाश्रयोद्योग-परम्पराणां अग्रेसरत्वं प्रतिपादितं च ॥ राष्ट्रीकृता केचन लब्धवर्णाः उद्योगजाता नृहितं समीक्ष्य । समायिता च सुविधा समस्ता राज्ञा समत्वं प्रतिपादनार्थम् ॥ अवर्षणादे कृषि-कार्य-जाते रुद्धो विकासो जन शोषणाय । हरिच्छदं-क्रान्तिमुपास्य सर्वो रोधोष्वरद्धं कृषकार्थ सिद्ध्ये ॥ मुद्रा-गत-स्फीति निवारणार्थं समाश्रिताश्च बहवो ह्युपायाः । साफल्य-लाभाद् जनता-मनःसु विश्वास-भावोदय-वृद्धिरासीत् ॥ उद्योग-कृत्ये कृषि-कार्य-जाते निरन्तरं वृद्धिमुपैति राष्ट्रम् । प्रवर्तिते योजन-कार्य-जाते व्यलोकि लोककैरुदयं समस्तैः ॥ कठोर-दण्डाश्रयणेन राष्ट्रे विलोक्यते संयम-वृद्धिरिष्टा । शान्तिर्व्यवस्था स्वनुशासनं च तापार्त-लोके धृतिमादधाति ॥ उन्मूलितास्ते ऋणजाश्च बन्धाः प्रणांशितं शोषित-शोषणं च । दीनार्त-लोकोद्धरणं समीक्ष्य भूमिं प्रदिष्टा सुख-वास-हेतोः ॥ आक्रामकाः येऽविरतः यतन्ते देशा अशेषा अहितं निरीक्ष्य । तेषां विमर्दार्थमभीष्ट साधनी नृ-वाहिनीं सिंह-सम-क्रमाऽऽस्ते ॥ सञ्चार कार्ये विपुला विवृद्धिः इष्टा विशिष्टा प्रगतिं तनोति । दूरेक्षणे दूर-प्रभाषणे च समुन्नतिं कस्य मुदं न धत्ते ॥ ग्रामेषु पुर्यां नगरेषु चैव चिकित्सकानां भिषजा नियुक्तिः । आरोग्य-हेतोर्नव-यन्त्र-वृद्धिः शय्या-विवृद्धिश्च हितं तनोति ॥ शिक्षा-प्रसाराय प्रवर्तिताश्च राज्येषु नूत्ना विविधा हयुपायाः । शुल्क-प्रमुक्तिः-र्बुक-बैङ्क-युक्तिः प्रोत्साहनार्थं बहु-छात्रवृत्तिः ॥ स्त्रीणा च यूनां च हिताय प्रेष्ठा कार्यक्रमाः शासन-दिष्ट-रुपा । एवं प्रदृष्टा नव-योजनान्ते समुन्नतिं सर्व दिगाश्रयाः सा ॥ Proofread by Mandar Mali
% Text title            : Bharatiya Janatantra Upalabdhaya
% File name             : bhAratIyajanatantropalabdhaya.itx
% itxtitle              : bhAratIya janatantropalabdhaya (rAShTragItAnjaliH)
% engtitle              : bhAratIya janatantropalabdhaya
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kapiladeva Dwivedi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Rashtragitanjali, Kapiladeva Dwivedi (Ed.)
% Indexextra            : (Text)
% Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi
% Latest update         : May 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org