भारतं महीयते

भारतं महीयते

भारतं महीयते सत्यधर्म संभृतम् त्यागशीलमाश्रितं सर्वलोकरक्षकम् ॥ १॥ सर्वशास्त्रवर्धकं सर्वसौख्यदायकम् । सर्वधर्मपोषकं सर्वदुःखहारकम् ॥ २॥ शान्तिगीतिपाठकं सर्वदोषनाश कम् । सत्त्वशुद्धिवर्धकं सर्वलोक वन्दितम् ॥ ३॥ याज्ञवल्क्यसम्मितैःराष्ट्रधर्म पालकैः । नीतिशास्त्रबोधनं जीवनाय स्वीकृतम् ॥ ४॥ भारताख्यकाव्यदीपशोभितं मही तलम् । योगशास्त्रदत्तसौख्यसभृतं हि भारतम् ॥ ५॥ भ्रातृभावसूचकं वीरकर्मदर्श कम् । भावये च भारतं पावनं सनातनम् ॥ ६॥ सत्यदीपमाश्रितं सज्जनैश्च पूरितम् । तं नमामि मामकं जन्गभूमि भारतम् ॥ ७॥ --- विजयन् वि. पट्टाम्बी
% Text title            : Bharatam Mahiyate
% File name             : bhArataMmahIyate.itx
% itxtitle              : bhArataM mahIyate (vijayan paTTAmbI rachitam)
% engtitle              : bhArataM mahIyate
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org