भारतं महनीयम्

भारतं महनीयम्

भारतं महनीयम् । भारतं जनायत्तं महनीयं महीतलं महता प्रयासेन देशिकैः समुद्धृतम् ॥ १॥ शतञ्च तत: पुनस्त्रिंशत्कोटिमिताः जनाश्च निवसन्ति विभिन्नधर्माश्रयाः ॥ २॥ गङ्गया यमुनया पुण्यनिलया कावेर्या च सन्ततं कलगीतैराशंसा: समार्चिताः ॥ ३॥ हिमवान्महीधरो भारतसंरक्षक - श्चोन्नतशिरा भूत्वा उत्तरे विराजते ॥ ४॥ बलवान् शत्रून् सर्वानुत्तरान् महावीर्यान् वारणं कृत्वा नित्यं भारतमसेवत ॥ ५॥ धावयन्त्यो नित्यं पादारविन्दौ भक्त्या सिन्धुवीचयो हन्त ! देशोऽयं पर्यलालयन् ॥ ६॥ सागरतीरेष्वेव भारतदेशस्यास्य वाणिज्यं वृद्धिमाप सुस्थिरं निराश्रयम् ॥ ७॥ सज्जनो महात्मानः बहवो कृतयत्नाः जीवनं धन्यं कृत्वा राजन्ते सुरलोके ॥ ८॥ शङ्करो महागुरुरद्वैतमन्त्रान् कृत्वा किङ्करानकरोत् स लोकान् धर्माश्रयान् ॥ ९॥ सत्यमेवात्र नित्यं विजयतेतरामिति उत्तममुच्चैस्तरं धोषयद्राष्ट्रं चैतत् ॥ १०॥ ऋषयो बहवश्चासन् धर्मस्य संरक्षकाः शौनक व्यास शुक गौतम पराशराः ॥ ११॥ संस्कृतं दिव्यामृतं सज्जनैः संसेवितं तद्भाषाप्रथितं तद्भारतमहापुण्यम् ॥ १२॥ दीपयन्महीतलं काव्यैश्च शास्त्रादिभिः शोभते सुभाषितैराचन्द्रतारं देशे ॥ १३॥ भारतमितिहासं महत्तमं पाराशर्यं सपादलक्षात्मकश्लोकैरलङ्कृतम् ॥ १४॥ उपदेशसहस्रैस्तदनुदिनं राष्ट्रस्यास्य जीवनमार्गेष्वद्य बहुभ्यो दीपायते ॥ १५॥ सुखिनो भवन्तु जनाः देशेऽस्मिन्नहर्निशं आमयान् विना सर्वे मोदन्तामनारतम् ॥ १६॥ --- विजयन् वि. पट्टाम्बि
% Text title            : Bharatam Mahaniyam
% File name             : bhArataMmahanIyam.itx
% itxtitle              : bhArataM mahanIyam (vijayan paTTAmbI rachitam)
% engtitle              : bhArataM mahanIyam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org