भारत-भारती-गीतिका

भारत-भारती-गीतिका

विजयतां नो मातृभूमी भारतम्, जयतु भारत-भारती नो वेदभाषा संस्कृतम्, लोकभाषा संस्कृतम् ॥ (ध्रुवम्)॥ साङ्गमखिलं वाङ्मयं यत् सर्व-विद्या-शास्त्र-रुचिरम्, अव्यया सा दिव्य-सम्पत् सुप्रतिभया भाति सुचिरम् । भूतलेऽस्मिन् सभ्यतायाः सारभूतं निःसृतम्, जयतु भारत-भारती नो वारयन्ती दुष्कृतम् । लोकभाषा संस्कृतम् ॥ १॥ भाति वाल्मीकीय-रचना व्यास-सेव्या पावनी सा, देव-संस्कृति-गौरव-धना कालिदासोद्भावनी सा । मानविकता-भव्य-काव्यं भावुकैः समुदाहृतम्, जयतु भारत-भारती नो विदधती गीतामृतम् । लोकभाषा संस्कृतम् ॥ २॥ काल-जयिनी कला-रत्ना वर्ण-माल्या सुकल्याणी, नित्य-नूत्ना निःसपत्ना सर्वदा गीर्वाण-वाणी । यशो यस्या विमल-विशदं विश्व-भुवने स्वीकृतम्, जयतु भारत-भारती नो विबुध-मनसां निर्वृतम् । लोकभाषा संस्कृतम् ॥ ३॥ शुद्ध-पद्धति-सिद्ध-वेषा सुधा-मधुरा पुण्य-धारा, सा हि भाषा-जनन्येषा सरस-धन्या सुसम्भारा । सपाश्चात्त्यै-र्विपश्चिद्भि-र्मुक्त-कण्ठै-र्व्याहृतम्, जयतु भारत-भारती नो महाजनैः समादृतम् । लोकभाषा संस्कृतम् ॥ ४॥ आर्य-धाम्ना समाम्नाता सहृदयानां मोदिनीयम्, मुख्य-भाषा सुविख्याता शान्ति-समता-बोधिनीयम् । देश-संहति-विधौ मैत्री-व्रतं यया सदा धृतम्, जयतु भारत-भारती नो भ्रातृ-भावैः संस्मृतम् । लोकभाषा संस्कृतम् ॥ ५॥ इति भारत-भारती-गीतिका । -- गीत-रचना : डाॅ हरेकृष्ण-मेहेरः (``मातृगीतिकाञ्जलिः'' - गीतिकाव्यात् समानीता ) Copyright Dr.Harekrishna Meher
% Text title            : Bharata Bharati Gitika
% File name             : bhAratabhAratIgItikA.itx
% itxtitle              : bhAratabhAratIgItikA (harekRiShNameheravirachitA vijayatAM no mAtRibhUmI bhAratam)
% engtitle              : bhAratabhAratIgItikA
% Category              : misc, sanskritgeet, hkmeher
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Description/comments  : Mātrigītikāñjalih
% Indexextra            : (Text and translation, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : November 11, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org