भारतराष्ट्रम्

भारतराष्ट्रम्

भारतराष्ट्रं लोकतान्त्रिकम् । अत्र स्वातन्त्र्यं स्वधार्मिकम् ॥ १॥ देशोऽयं वर्तते पुराणः, विश्वात्मा मानवता-प्राणः, लोकजीवनं पारमार्थिकम् ॥ ३॥ प्राचीना संस्कृतिः सभ्यता, कणे कणे भगवद् व्यापकता, भगवत्त्वं तत्पराभौतिकम् ॥ ४॥ अधुनातनमपि शिक्षातन्त्रं नवमन्त्रो प्रचलति नव-यन्त्रं यतो वर्तते युगं यान्त्रिकम् ॥ ५॥ पुत्राः पित्रा सह निवसन्ति, पाठमेकतायाश्च पठन्ति, भवति जीवनं पारम्परिकम् ॥ ६॥ चितो जनमतेन नु विधायकः, तेषामेको राष्ट्रनायकः, चिन्मः सत्यं शिवं शान्तिकम् ॥ ७॥ -- प्रेम शङ्कर शर्मा
% Text title            : Bharata Rashtram
% File name             : bhAratarAShTram.itx
% itxtitle              : bhAratarAShTram
% engtitle              : bhAratarAShTram
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Prema Shankar Sharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Gitimbhara
% Indexextra            : (Text)
% Acknowledge-Permission: Prema Shankar Sharma
% Latest update         : September 30, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org