भारत राष्ट्रे परमर्षीणां विज्ञानं विजयताम्

भारत राष्ट्रे परमर्षीणां विज्ञानं विजयताम्

भारत राष्ट्रे परमर्षीणां विज्ञानं विजयताम्, विज्ञानं विजयताम् । पाञ्चभौतिकं रहस्यजातं ऋतम्भराप्रज्ञया वीक्षितं निगमागम मन्त्रेषुसञ्चितं पुरातनं यत् यत् सनातनम् ॥ १॥ पुनरपि विद्योतताम् । अन्तरिक्षगतभगणज्ञानं, जलनिधितलगतसृष्टिज्ञानं परमाणूनामन्तज्र्ञानं, सकललोकहितसुखार्थमनिशम् ॥ २॥ भुवने प्रकाशताम् । कणादसुश्रुतपतञ्जलीनां, ब्रह्मगुप्तभास्करादिकानां ज्ञाननिधीनां विबुधवराणां, सत्यसनातनतत्वदर्शिनाम् ॥ ३॥ परम्परा वर्धताम् । भारतस्य यत् जगत्गुरुपदं अनादिसिद्धं भूषणास्पदं राष्ट्रमण्डले पूजनास्पदं विद्याव्रतपालनैरखण्डम् ॥ ४॥ पुनरपि संस्थाप्यताम् ।
% Text title            : Bharata Rashtre Paramarshinam Vijnanam Vijayatam Vidnyana Gitam
% File name             : bhAratarAShTreparamarShINAMvijnAnaMvijayatAm.itx
% itxtitle              : bhAratarAShTre paramarShINAM vijnAnaM vijayatAm (vijnAnagItam)
% engtitle              : bhAratarAShTre paramarShINAM vijnAnaM vijayatAm
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Volunteers at Bharat Vikas Parishad https://bvpindia.com
% Indexextra            : (Text, BVP Intro)
% Acknowledge-Permission: Bharat Vikas Parishad https://bvpindia.com Atam Dev
% Latest update         : October 18, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org