चन्द्रोदयः

चन्द्रोदयः

उदेति चन्द्रमा दूरे वनच्छन्ननभस्थले रात्रिर्हसति सामोदं शुभ्रकान्तमुखाम्बुजा । आकाशं शोभते सम्यग् नक्षत्रैः रुचिरप्रभैः । उत्प्लुत्योत्प्लुत्य गच्छन्ती चन्द्रमेयं पतेद्भुवि बालकैर्वर्धितोत्साहैः वीक्ष्यमाणैः सकौतुकम् । लीयन्ते चन्द्रकान्तास्तु कुमुदानि हसन्ति च युवकाः उत्कण्ठितास्सर्वे कामिनीविरहशोषिताः। । उलूकाश्चक्रवाकाश्च समं स्वप्रणयिनीजनैः स्वैरं कुर्वन्ति सञ्चारं वृक्षात् वृक्षं वनाद्वनम् । बालकाः वर्धितामोदाः अङ्कणेषु स्थिताः चिरम् उन्मुखैः स्फारितैर्नेत्रैः ईक्षन्ते चन्द्रमां भृशम् । पश्य पश्याङ्क! हे पश्य कोस्यं हसति दिङ्मुखे वारं वारं वदन्त्येवं माता भोजयति शिशुम् । ददती सर्वसौभाग्यं शीतञ्चामृतसन्निभम् सौख्यञ्च चित्तसम्पूर्णं समेषां नेत्रधारिणाम् । --- विजयन् वि. पट्टाम्बी
% Text title            : Chandrodayah 1
% File name             : chandrodayaH.itx
% itxtitle              : chandrodayaH 1 (vijayan paTTAmbI rachitam udeti chandramA dUre)
% engtitle              : chandrodayaH 1
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org