एकं सद् बहुधा विलोक्यते भारतम्

एकं सद् बहुधा विलोक्यते भारतम्

एकं सद् बहुधा विलोक्यते भारतम् । बहुधा सच्चैङ्कं विराजते भारतम् । एकमखण्डभिन्नमस्ति मे भारतम् । रम्यमस्ति सुरवन्द्यमस्ति मे भारतम् ॥ १॥ एकं सद् ... । यदि पादेऽस्य कदापि निविशते कण्टकं निखिलतनौ पीडनं भवति मर्मान्तकम् । यदि वेदना शिरसि समुदेति सदा ध्रुवं व्यथते सकलतनौ मे निखिलं भारतम् ॥ २॥ एकं सद् ... । भिन्नमस्तु भाषाभूषासु पदे पदे भिन्नमस्तु लोकाचारेषु पदे पदे । भिन्न्मस्तु पूजापद्धतिषु पदे पदे आत्मन्येकमभिन्नमस्ति मे भारतम् ॥ ३॥ एकं सद् ... । कोटिकोटिजनताचेतस्सु विराहजतम् । नित्यनवीनोत्सवपर्वावलि - राजितम् । विश्वबन्धुता-विजीविषा-विस्तारकम् । जगतो हृदयं जयति जगति मे भारतम् ॥ ४॥ एकं सद् ... । वीक्ष्य यमृद्धिं यन्त्रोद्योगनां भृशम् । वीक्ष्य समृद्धिं कृषिसम्पत्त्या वा भृशम् । वीक्ष्य समृद्धिं ज्ञानकलादीनां भृशम्, मोमुदीति मनसा निखिलं मे भारतम् ॥ ५॥ एकं सद् ... । - डाॅ रमाकान्त शुक्ल
% Text title            : Ekam Sad Bahudha Vilokyate Bharatam
% File name             : ekaMsadbahudhAvilokyatebhAratam.itx
% itxtitle              : ekaM sad bahudhA vilokyate bhAratam
% engtitle              : ekaM sad bahudhA vilokyate bhAratam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. ramAkAnta shukla
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Volunteers at Bharat Vikas Parishad https://bvpindia.com
% Indexextra            : (Text, BVP Intro)
% Acknowledge-Permission: Bharat Vikas Parishad https://bvpindia.com Atam Dev
% Latest update         : October 18, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org