गुणरत्नम्

गुणरत्नम्

सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारवर्हि त्रासान्नासाग्ररन्धं विशतिफणिपतौ भोगसङ्कोचभाजि । गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे- र्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चित्कारवत्यः ॥ १॥ यत्कण्ठे गरलं विराजति सदा मौलौ च मन्दाकिणी यस्याङ्के गिरिजाननं कटितटे शार्दूलचर्माम्बरम् । यन्माया हि रुणद्धि विश्वमखिलं पायात् स वः शङ्करः जम्बूवत् जलबिन्दुवत् जलजवत् जम्बालवत् जालवत् ॥ २॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःशुभकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ ३॥ गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः । पिको वसन्तस्थ गुणं न वायसः करी च सिंहस्य बलं न मूषिकः ॥ ४॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । सुस्वादुतोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥ ५॥ गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे गुणा दोषायन्ते किमिति जगतां विस्मयपदम् । यथा जीमूतोऽयं लवणजलधेर्वारि मधुरं फणी पीत्वा क्षीरं वमति गरलं दुःसहतरम् ॥ ६॥ विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय । खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥ ७॥ मतिरेव बलात् गरीयसी तदभावे करिणामियन्दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्कणन् ॥ ८॥ वरं गर्भस्त्रावो वरमपि च नैवाभिगमनं वरं जातप्रेतो वरमपि च कन्याभिजननम् । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति- र्न चाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ९॥ या राका शशिशोभना गतघना सा यामिनी यामिनी या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी । या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी ॥ १०॥ ज्ञातिभिर्बन्ध्यते नैव चौरेणापि न नीयते । दाने नैव क्षयं याति विद्यारत्नं महाधनम् ॥ ११॥ अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ १२॥ गुणेन स्पृहनीयः स्यात् न रूपेण यतो जनः । सौगन्ध्यवर्ज्यं नादेयं पुष्यं कान्तमपि क्वचित् ॥ १३॥ इति श्रीमहाकवि भवभूति विरचितं गुणरत्नकाव्यं समाप्तम् ॥ Encoded by Seshadri N Proofread by Seshadri N, PSA Easwaran
% Text title            : Gunaratnam
% File name             : guNaratnam.itx
% itxtitle              : guNaratnam (mahAkavi bhavabhUtivirachitam)
% engtitle              : guNaratnam
% Category              : misc, subhaashita, sahitya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Mahakavi Bhavabhuti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Seshadri N, PSA Easwaran
% Description/comments  : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888
% Indexextra            : (Scans 1, 2)
% Latest update         : June 12, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org