जन्मदिवसपञ्चकम्

जन्मदिवसपञ्चकम्

॥ श्रीश्रीराधादामोदरौ जयतः ॥ (तोटकं वृत्तम्) सुदिनं सुदिनं तव जन्मदिनं यदुपस्थितमद्य सुचारुतमम् । अयि वैष्णव नस्तदतीव हरिप्रणयर्द्धिनिदानमिदं भवतु ॥ १॥ गुरुवैष्णवविप्रकुलेष्टसुराः पितरश्च चराचरजीवगणाः । मुदिताः सकलाश्च भवन्तु सदा शुभजन्मदिनं सफलं भवतु ॥ २॥ बलिरामविभीषणसात्यवतहनुमत्कृपविप्रमृकण्डुसुताः । ददतु स्वकजीवितकाललवं शुभजन्मदिनं सफलं भवतु ॥ ३॥ हरिनामरुचिर्हरिधामरुचिर्हरिकर्मरुचिश्च भवन्तु सदा । न भवेज्जडजन्म कदापि च नः शुभजन्मदिनं सफलं भवतु ॥ ४॥ अवधूत गदाधर गौर हरे वृषभानुसुते गिरिराज सखे । गुरुवर्ग कृपां कुरुताद्य मुदा शुभजन्मदिनं सफलं भवतु ॥ ५॥ इति श्रीहरिपार्षददासविरचितं जन्मदिवसपञ्चकं सम्पूर्णम् ।
% Text title            : Janmadivasa Panchakam Sudinam Tava Janmadinam
% File name             : janmadivasapanchakam.itx
% itxtitle              : janmadivasapanchakam (sudinaM tava janmadinaM yadupasthitamadya suchArutamam)
% engtitle              : janmadivasapanchakam sudinaM tava janmadinaM
% Category              : misc, sanskritgeet, panchaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Hariparshada Das
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Samskrit Samvadah
% Proofread by          : Samskrit Samvadah
% Indexextra            : (Hindi)
% Latest update         : August 21, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org