जयतात् मङ्गले धन्ये

जयतात् मङ्गले धन्ये

संस्कृतस्य प्रसाराय संस्कृतेर्वर्धनाय च । समुत्पन्ना नवा वाणी सर्वचित्तापहारिणी ॥ १॥ तमसो मा प्रापय ज्योतिं घोषयन्ती सुसंस्कृता । शुभदा जालपुटे सन्ना सङ्गमग्रामसम्भवा ॥ २॥ नववाणी नवा रम्या सज्जनानन्ददायिका । पूर्णचन्द्रप्रभायुक्ता चन्दनार्द्रसुशीतला ॥ ३॥ समस्तेषु च लोकेषु सजीवा शान्तरूपिणी । अङ्गुलीस्पर्शमात्रेण त्वागमिष्यति सेविका ॥ ४॥ यत्नेन जनिता सेयं संगमग्रामवासिनाम् । संस्कृताध्यापकानां मे सर्वेषां सहकारिणाम् ॥ ५॥ यत्रास्त्यचञ्चला बुद्धि- रुद्यमो मेरुसन्निभः । जिज्ञासा च जिगीषा च तत्र श्रीरिति निश्चिता ॥ ६॥ शतशो/ध्यापकाः लोके पठितारश्च सहस्रशः । भाषाप्रणयिनश्चास्याः संस्थायाः सेवने रताः ॥ ७॥ सङ्गमेशकटाक्षेण साधूनां चोदनेन च । वाणीयमतुला भूया- दासूर्यचन्द्रतारकम् ॥ ८॥ पालकः पोषकस्तस्याः जोसाख्यः सज्जनो बुधः । नीरवं कुरुते कर्म मन्दमारुतसन्निभः ॥ ९॥ जयतात् मङ्गले धन्ये विमले सप्रयोजिके । निस्वार्थे निस्तुले बाले संस्कृतचन्द्रिकास्रवे ॥ १०॥ -- विजयन् वी पट्टाम्बी । इरिङ्ङालक्कुटा
% Text title            : Jayatat Mangale Dhanye
% File name             : jayatAtmangaledhanye.itx
% itxtitle              : jayatAt maNgale dhanye (vijayan paTTAmbI rachitam)
% engtitle              : jayatAt mangale dhanye
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org