कुर्वन्तु हे मित्राणि भवन्तो भारते भ्रमणम्

कुर्वन्तु हे मित्राणि भवन्तो भारते भ्रमणम्

कुर्वन्तु हे मित्राणि! भवन्तो भारते भ्रमणम् । इह खलु स्वर्गानुभूतिः निवर्तनन्नैव सम्भवम् ॥ ध्रुवम्॥ विश्वस्मिन्सर्वोच्चा भ्रातुर्वल्लभस्य प्रतिमा । मन्यन्ते देशवासिनो वसुन्धरां कुटुम्बमेकम् ॥ १॥ हरियाणास्थे कुरोर्धामे ज्योतिसरख्यातो ग्रामः । दत्तं यत्र अर्जुनाय गुञ्जति गीताज्ञानम् ॥ २॥ धर्मप्रियाः गुरुगोविन्दाः यत्सुताः भित्तौ श्लिष्टाः । राज्ञी झान्स्याः वीरोत्तमा प्रतीता पुरुषो ह्यूरोजम् ॥ ३॥ चतुरधिकशतोपग्रहाणां प्रेषणं विश्वे कीर्तिमान् । कथ्यते स्वर्णचटका विश्वगुरुर्देशोभारतम् ॥ ४॥ देवेषु जनानां श्रद्धा दर्शनीयातीव विरला । सिङ्गणापुरं शनिकृपया निरर्गलं तन्नगरम् ॥ ५॥ ऋतवस्तु षड्भारते वसन्तग्रीष्मशिशिरादयः । हर्षितो जय भगवान् लिखति देशमहिमानम् ॥ ६॥ प्रणेता- जय भगवान शास्त्री, कैथल (हरियाणा)
% Text title            : Kurvantu He Mitrani Bhavanto Bharate Bhramanam
% File name             : kurvantuhemitrANi.itx
% itxtitle              : kurvantu he mitrANi bhavanto bhArate bhramaNam (jaya bhagavAna shAstrI virachitam)
% engtitle              : kurvantu he mitrANi bhavanto bhArate bhramaNam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Jai Bhagwan Panchal Shastri, Birla, jaibhagwan1746 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Videos 1, 2)
% Latest update         : July 16, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org