मृदपि च चन्दनम्

मृदपि च चन्दनम्

मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्रामः सिद्धवनम् । यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ॥ हरिमन्दिरमिदमखिलशरीरं धनशक्ती जनसेवायै यत्र च क्रीडायै वनराजः धेनुर्माता परमशिवा नित्यं प्रातः शिवगुणगानं दीपनुतिः खलु शत्रुपरा ॥ १॥ भाग्यविधायि निजार्जितकर्म यत्र श्रमः श्रियमर्जयति त्यागधनानां तपोनिधीनां गाथां गायति कविवाणी गङ्गाजलमिव नित्यनिर्मलं ज्ञानं शंसति यतिवाणी ॥ २॥ यत्र हि नैव स्वदेहविमोहः युद्धरतानां वीराणां यत्र हि कृषकः कार्यरतः सन् पश्यति जीवनसाफल्यं जीवनलक्ष्यं न हि धनपदवी यत्र च परशिवपदसेवा ॥ ३॥ - जनार्दन हेगडे Encoded and proofread by Shubha shubhazero at gmail.com
% Text title            : MRidapi cha Chandanam
% File name             : mRRidapichachandanam.itx
% itxtitle              : mRidapichachandanam
% engtitle              : mRRidapichachandanam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : janArdana hegaDe
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shubha shubhazero at gmail.com
% Proofread by          : Shubha shubhazero at gmail.com
% Indexextra            : (Wiki, Videos 1, 2, 3, 4, 5)
% Acknowledge-Permission: Samskrita Bharati http://www.samskritabharati.org/
% Latest update         : September 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org