मम भाषा संस्कृतम्

मम भाषा संस्कृतम्

मम भाषा संस्कृतं संस्कृतेश्च वर्धकम् । सर्वचित्तहारकं सर्वलोकरञ्जकम् ॥ १॥ मम भाषा संस्कृतं सुन्दरं सनातनम् । काव्यशास्त्ररक्षकं चात्मतत्त्वभासकम् ॥ २॥ मम भाषा संस्कृतं शास्त्रतत्त्वगुम्फितम् । जीवनप्रदायकं जीवनाय चोदकम् ॥ ३॥ मम भाषा संस्कृतं तत्त्वशास्त्रावेदकम् । भक्तिमार्गदर्शकं सर्वदुःखहारकम् ॥ ४॥ मम भाषा संस्कृतं सर्वलोकदीपकम् । भानुतुल्यभासकं भामिनीव रञ्जकम् ॥ ५॥ मम भाषा संस्कृतं कण्ठशुद्धिवर्धकम् । वेदशास्त्रबोधकं वेदितव्यसञ्जितम् ॥ ६॥ मम भाषा संस्कृतं भाषणं करोम्यहम् । मातृकल्पभाविनं तं भजे निरन्तरम् ॥ ७॥ -- संस्कृतदिनगीतम् - विजयन् वि। पट्टाम्बि
% Text title            : Mama Bhasha Samskritam
% File name             : mamabhAShAsaMskRRitam.itx
% itxtitle              : mama bhAShA saMskRitam (vijayan paTTAmbI rachitam)
% engtitle              : mama bhAShA saMskRRitam 
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org