वन्दे मातृभाषाम्

वन्दे मातृभाषाम्

मम रसना ते रसना सुलभतया वदतीह मनोहरभाषां देवभाषाम् श्रुतिमधुरां सुखलयवाणीं सकलानां भाषाजननीं वन्दे मातृभाषाम् । वेदे लोके कविहृदये फुल्लितया संस्कृतवाण्या गीतं गानं मोदसमेतम् एहि गायामः गीतं गानं मोदसमेतम् एहि गायामः । श्रुणु तावत् हृदयेन सदा वीणानादं तं वीणानादम् । कविमनसा क्रौञ्चे विगते रचितमहाकाव्यं गीतं यस्मिन् लीनं लीनम् । आदिमकाव्यं पूर्वं मुनिवरकलितम् आविश्वं तेनैवं गैर्वाचो ननु पूज्यन्ते राजन्ते श्रूयन्ते । मम रसना ते रसना सुलभतया वदतीह मनोहरभाषां देवभाषाम् ग्रामे नगरे श्वासे श्वासे सुरवाणी ओ सुरवाणी जनभाषा नायकभाषा लोकहिता ज्ञानसुधागङ्गा... वाचां माता ... संस्क्ऱितभाषा सत्यं नित्यनवीना ... शास्त्रपरा भारतमुकुटा भाविधरित्री सा सानन्दं सर्वैः भाष्येत । मम रसना ते रसना सुलभतया वदतीह मनोहरभाषां देवभाषाम् श्रुतिमधुरां सुखलयवाणीं सकलानां भाषाजननीं वन्दे मातृभाषाम् । वेदे लोके कविहृदये फुल्लितया संस्कृतवाण्या गीतं गानं मोदसमेतम् एहि गायामः गीतं गानं मोदसमेतम् एहि गायामः । Composed by Dr. Nidheesh Gopi
% Text title            : Mama Rasana Sulabhataya
% File name             : mamarasanAsulabhatayA.itx
% itxtitle              : vande mAtRibhAShAm (mama rasanA sulabhatayA)
% engtitle              : mamarasanAsulabhatayA
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Nidheesh Gopi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Video)
% Acknowledge-Permission: SanskritOTT Channel,  Asokan.P.K, Happy Tunes Media https://www.youtube.com/@htmindia
% Latest update         : August 5, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org