नववर्षगीतम्

नववर्षगीतम्

नववर्षं सामोदं भुवनं मे प्राप्तं शान्तमिदं चित्तं तु सन्तोषपूर्णम् । नानाजनततिभरितो मामकदेशो मधुभरितकुसुमयुतमतुलमुद्यानम् ॥ १॥ हेऐन्दव क्रैस्तव जनततिरिह नित्यं सन्तोषभावेन वसति चिरकालम् । इस्लाम पार्सी सिख् बौद्धजनाश्चात्र सोदरभावेन सन्तोषचित्ताः ॥ २॥ किमेषा घोषणा सर्वत्र देशे किमेतच्चित्तं मे सोद्वेगपूर्णम् । निवसन्ति मम देशे ये ये बहुकालं तैरेव नागरिकजनतात्र सत्यम् ॥ ३॥ कुरुत नहि सोदराः दुःखं हृदि नित्यं मानसमनुपमसागरकल्पम् । नैवात्र भीतिः नैवात्र कोपो नैवात्र मात्सर्यरोषाग्निबाधा ॥ ४॥ भवतु मे देशोयं मुदभरितं नित्यं जनततिः सर्वथा सोदरकल्पा । नहि कलहो नहि द्वेषो भीषणाश्चत्र सकलजनहृदयमिह शान्ततामेतु ॥ ५॥ --- विजयन् वि. पट्टाम्बि
% Text title            : Navavarsha Gitam
% File name             : navavarShagItam.itx
% itxtitle              : navavarShagItam (vijayan paTTAmbI rachitam)
% engtitle              : navavarShagItam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org