नवयोजनासाफल्यम्

नवयोजनासाफल्यम्

(द्रुतविलम्बितम्) सुखद-सिद्धिकरं नवयोजनं दिशतु भारत-भू-वलये सुखम् । अनुदिनं जनता जन-ताप-ह स्वकृतिभिश्च समर्थनमेधयेत् ॥ इदमभेद्य-तमस्तति-नाशकं दुरित-दुष्कृत-दैन्य-निवारकम् । सुकृत शान्ति-सुधारस-वर्षकं जयतु सन्ततमेव नियोजनम् ॥ वसन-भोजन-पेय-समुच्चयो भवन-भूति-निवास-सुखोच्चय । कृषि-समुन्नति-राष्ट्र-गुणोच्छ्रयो वसतु भारत-भू-जनताऽऽलये ॥ नव-नवोद्यम-शक्ति-प्रदोद्यमोऽ- नवरतं वसु वृद्धि-करः श्रमम् । सततमात्म हिताय श्रमाश्रयो दिशति राम सुखौघ समेधितम् ॥ कृषिकृतौ नलकूप-समाश्रयं प्रतिदिशं तनुते कृषि-वर्धनम् । हरितिमा हरते कृषकाऽऽवले सकल-दुःखततिं सुख-साधने ॥ भवन-हीन-जनैर्भवनं कृतं अवनि-हीन-नरैरवनि श्रिता । वसन-हीन-नृभिर्वसनं घृतं कृषि-विहीन-नरैः कृषिभूर्वृता ॥ प्रतिविशं नगरेषु सुखोच्चय प्रतिपदं सुषमा श्रमिणा गृहे । भवन भोजन-सौख्य समुच्छ्रयोः वसन वास-मुखं तनुते हितम् ॥ नव-विधान-समाश्रयणेन यद् हितमिदं विहितं हित काम्यया । ऋणज-बन्धन-ग्रस्त-जनावलिः सुखद-मुक्तिमहो लभतेतराम् ॥ धनिवरा धन सङ्ग्रहमेव ये हितधिया व्यदधुर्दुरितावहम् । सकलमेव तु तद्धन-सङ्ग्रहं अपहृतं नृ-हिताय प्रशासकैः ॥ निखिल-ग्रामचयेऽद्य विराजते विपुल विद्युदुपस्कर-सङ्ग्रह । कृषिज धान्यततिवसनावलिं नव-विकासज-सौख्य-समुच्चय ॥ सुखविधा विविधा नगरेषु च प्रतिपदं वितनोति सुखश्रियम् । सरणि-नीर-प्रकाश-गृहाश्रया कतिविधा सुविधा नहि लम्भिता ॥ सततमद्य विलोक्यत एव यत् प्रशमिता जन-ताप-करी कृतिः । बटुजने नगरे न पुरेऽपि च क्वचिद-शान्ति-ततिस्तनुते पदम् ॥ बटुजने वितताऽभिरुचिर्गुणेः श्रमचये रुचिरा हितधी श्रिता । जन हिताय समाज-सुखाय ते श्रममवेक्ष्य हितं दधते शिवम् ॥ पठन पाठन-साधन सङ्ग्रहे हितततिं तनुतेऽत्र प्रशासनम् । बटुजनस्य च शिक्षक-संहते दिशति शासनमद्य सुखावलिम् ॥ गुणधि-गान्धि महात्मभिराश्रिता भरत भू-विषये रुचिरा स्थितिः । सुखमहो स हि स्वप्न-समुच्चय सफलतामिह याति सुखावह ॥ प्रतिदिनं यदुपैत्युपयोगिता । तदिह वस्तु नियन्त्रित-मूल्यकम् । न सहतेऽर्ध-विवृद्धिमथः क्वचिद् अनय-वारण-दारुण शासनम् ॥ कृषक-कर्मणि ये नियतं रताः, धरणिमापुरिमे कृपि-कर्मणे । वितरतीह प्रशासन-सूत्रकं जलमलं विमलं प्रवरं-बीजम् ॥ लयमुपैति कुरीति-प्रथाऽखिला प्रशममेति दिवं गमनं क्षुधा । सुखदमेत्यनुशासन-जालकं उदयमेति च भारत-गौरवम् ॥ प्रतिदिशं परिवर्तनमीक्ष्यते प्रतिगृहं धन धान्य-समुच्चय । प्रतिजनं जनता हित लालसा प्रतिपलं प्रगति सुख-साधने ॥ वरद-योजन-कार्यमिदं मुदे सुख-समुन्नति शान्ति-हितावहम् । जन-मनः सु दधद् नवचेतना सकललोक-समर्थनमावहेत् ॥ Proofread by Mandar Mali
% Text title            : Navayojana Saphalyam
% File name             : navayojanAsAphalyam.itx
% itxtitle              : navayojanAsAphalyam (rAShTragItAnjaliH)
% engtitle              : navayojanAsAphalyam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kapiladeva Dwivedi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Rashtragitanjali, Kapiladeva Dwivedi (Ed.)
% Indexextra            : (Text)
% Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi
% Latest update         : May 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org