नव्यगीतम्

नव्यगीतम्

नववर्षीयविभातं जातम् दृष्टं मे दिनदर्शनपत्रम् । उदयास्तमयौ स्वापविनोदौ जातौ दैनिकरीत्या भुवने ॥ नववर्षामृतशुभवचनानि निर्गलितानि शतशश्चात्र । चित्तान्यपि भुवि सर्वजनानां दीप्तानि खलु नवसूर्यप्रभया ॥ अतिवित्तार्जनचिन्ता त्यज्या साधूनां ते खलु सेवा कार्या । परिवारीयं सेवनकार्य करणीयं खलु भवता सततम् ॥ बन्धुजनानथ मित्रजनांश्च स्वजन समानान् कुरुत हृदिस्थान् । वचनान्यथ खलु क्षेमपराणि वक्तव्यानि यथोचितरीत्या ॥ गृहिणी पुत्राःपरिपाल्या हि तेनैवात्र तु जीवनमुक्तिः । कर्मपरात्र हि मनसा वाचा करणीया भुवि मानवसेवा ॥ द्वेषानखिलान् मानसजन्यान् त्यक्त्वा चित्तं विमलीकुर्याः । सर्वानपरान् चात्मसमानान् मत्वा चित्ते कुरु कर्माणि ॥ स्नेहादेव हि जन्यो लोकः स्नेहेनेवाभ्युदयो भूयात् । स्नेही लभते सर्वसुखानि नववर्षामृतदिव्यपराणि ॥ --- विजयन् वि. पट्टाम्बी
% Text title            : Navyagitam
% File name             : navyagItam.itx
% itxtitle              : navyagItam navavarShagItam (vijayan paTTAmbI rachitam)
% engtitle              : navyagItam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org