प्रतिज्ञापत्रम्

प्रतिज्ञापत्रम्

भारतं मम देशः । सर्वे भारतीयाः मम भ्रातरः भगिन्यः च सन्ति । मम मानसे देशस्पृहा अस्ति । समृद्धिसहितं विविधतापरिपूर्णं तस्य संस्कृतिगौरवं अनुभवामि । अहं सदा तत्पात्रं भवितुं यत्नं करिष्यामि । अहं मम पितरौ आचार्यान् गुरुजनान् च प्रति आदरभावं धारयिष्यामि । प्रत्येकेन सह शिष्टव्यवहारं च करिष्यामि । अहं मम देशाय देशबान्धवेभ्यः च मम निष्ठां अर्पयामि । तेषां च कल्याणे समृद्धौ च एव मम सुखं अस्ति । Encoded and proofread by BS
% Text title            : Pratidnyapatram National Pledge (India)
% File name             : pratidnyApatram.itx
% itxtitle              : rAShTrIya pratijnApatram (bhArataM mama deshaH)
% engtitle              : Pratidnyapatram
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Transliterated by     : BS
% Proofread by          : BS
% Description-comments  : Page 1
% Indexextra            : (Multi, Pledge, Hindi, Marathi, Scan, Video)
% Latest update         : June 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org