राष्ट्रिय जागरणम्

राष्ट्रिय जागरणम्

(गीतिका) (भुजङ्गप्रयातम्) अये भारतीयाः ! यतध्वं यतध्वं सुखं शान्तिमिष्टा लभध्वं लभध्वम् । सुखं दुःखजातं सहध्वं सहध्वं विकासं प्रमोदं भजध्वं भजध्वम् ॥ १ इयं क्रान्तिरिष्टा समे भारतेऽपि प्रचारं प्रसारं भजेल्लोकहेतो । युवा बालको बालिका वृद्धवर्यो ददत्वात्मयोगं सदा देशहेतोः ॥ २ सदा संविधानस्य रक्षापराः स्युः स्वदेशाभिमानं जने जागृयाच्च । जने वर्धतामादरो राष्ट्रकेतौ नरो मोदमाला वहेद् राष्ट्रगीतौ ॥ ३ सदा देशरक्षा, सदाऽऽदर्श-रक्षा सदैवोच्च-भावाश्रया वृत्तिरिष्टा । विकासः प्रकाशो भवेद् ग्राम-मध्ये ज्वलेज्ज्ञान ज्योतिः समेषा मनःसु ॥ ४ भवेद् देशकार्ये सदा चित्त-योगं स्वदेशोन्नतौ स्यात् सदेवानुरागः । विकासस्य कार्य मनोयोजनं स्याद् दरिद्रातुराणां हितं प्रेप्सितं स्यात् ॥ ५ प्रभुत्वं स्वदेशस्य लक्ष्यं सदा स्याद् भवेदेकता राष्ट्रवृद्ध्ये जनेषु । अजस्रं वहेत् स्वाभिमानस्य धारा सदा प्रेरिता स्युर्जनाः देशभक्त्या ॥ ६ जने जागृयाद् भ्रातृभावो भवाय समत्वस्य भावोदयं स्यात् सुखाय । न धर्मो न भाषा न देशं प्रदेशो भवेद् भेदकारी, न च क्षोभकारी ॥ ७ यथैवादृता स्युर्नराः लोकमध्ये तथा योषितामादरं स्यादजस्रम् । न याने, न पाने, विवाहेऽन्यदा च स्त्रिया आदरे न्यूनता लक्षिता स्यात् ॥ ८ यथा संस्कृतिर्भारतीयाः प्रथेत यथा गौरवं भारतीयं तनोतु । विहाय स्वकं क्षुद्रभावः श्रमेण महत्त्वं प्रसार्यं भुव संस्कृतेश्च ॥ ९ न दैन्यस्य भावोदय स्याज्जनेषु क्षुधा-हीन-भावावलिश्च प्रसर्पेत् । विलापं क्वचिन्न श्रुतं स्याज्जनानां निवासाश्रयो वृत्ति-लाभार्थमेव ॥ १० विपत्तिः स्वदेशे यदैवाऽऽपतेत्तु यदाऽऽह्वानलेशोऽपि रक्षार्थम्मायात् । तदा सङ्गतैः सर्वमेवावमत्य नरैर्भारतीयैः सदा भाव्यमेव ॥ ११ दया-भाव-वृद्धिजने जीव-जाते गवादेर्विवृद्धि पशूनां सुरक्षा । नदीनां ह्रदानां वनानां नगानां सुरक्षा कृताः स्यात् पथामापणानाम् ॥ १२ विकासं व्रजेद् भावना देशभक्ते नराणां हितायेहितं स्यादजस्रम् । सुधारे रुचिर्ज्ञानवृद्धौ प्रवृत्तिः भवेद् दृष्टिकोणश्च विज्ञानमूलम् ॥ १३ न हिंसाश्रया वृत्तिरिष्टा जनेषु भवेत् स्नेह-भावोदयं सौख्यकारी । सदा सम्पदो रक्षिता स्युर्जनानां समाजाश्रया वा नरैराश्रिता वा ॥ १४ तथा स्याद् विकासो यथा लक्ष्यपूर्ति भवेद् राष्ट्रकार्ये, न रोधः क्वचित् स्यात् । समष्टेश्च व्यष्टेर्हितं स्यात् समानं सदोत्कर्षकारी विकासं श्रियः स्यात् ॥ १५ भवेद् राष्ट्रवृद्धिर्जनानां समृद्धिं सुखं शान्तिरिष्टा सदैव प्रथेत । सदा स्याच्च यूनां सुदृष्टिः प्रकर्षे गुणोच्छ्रायकार्ये समष्टेर्हिताय ॥ १६ यथाऽऽलस्यलेशो न व्याघातकारी भवेत् तादृशो मार्ग एवावलम्ब्य । क्रियाशीलकत्वं महत्त्वाभिधानं क्रियारोध एवात्मघाताभिधेयः ॥ १७ प्रवृत्तिर्नराणां भवेद् राष्ट्रकार्ये रुचिः स्याज्जनानां सुधारे विकासे । जनैराश्रितं स्यात्तु मार्गं प्रशस्तं सुखोदकं एवास्तु सर्वो विधिश्च ॥ १८ स्वदेशे रतिः संस्कृतौ संस्कृतत्वं सदा स्वाभिमानं महत्त्वं प्रकृष्टम् । सदाऽशाश्रयत्वं निराशाक्षयश्च गुणोत्कर्षहतोर्मुदाऽऽधेयमेव ॥ १९ स्वदेशस्य माहात्म्यमिष्टं भवेच्चेत् स्वदेहस्य त्यागो वरं देशहेतोः । स्वदेशाश्रया श्रीर्नृणां जीवनं च स्वदेशे समृद्धे सुखं सर्वमेव ॥ २० Proofread by Mandar Mali
% Text title            : Rashtriya Jagaranam
% File name             : rAShTriyajAgaraNam.itx
% itxtitle              : rAShTriya jAgaraNam (rAShTragItAnjaliH)
% engtitle              : rAShTriya jAgaraNam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kapiladeva Dwivedi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Rashtragitanjali, Kapiladeva Dwivedi (Ed.)
% Indexextra            : (Text)
% Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi
% Latest update         : May 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org