संस्कृताय प्रददातु

संस्कृताय प्रददातु

सुन्दरं सुबद्धमस्माकं संस्कृतम् । संस्कृताय प्रददातु स्वकं जीवनम् । पठतु लिखतु वदतु सदा हि संस्कृतम् । भारते पश्येम पुनर्हि संस्कृतम् ॥ धृ॥ प्राणांश्च दत्वाऽपि शेभ्यं तु यद् हे । ह्येयं कदापि च त्यक्तं न तद् हे । यो हि स्तोति नित्यं पुनाति संस्कृतम् ॥ १॥ कस्यास्ति संस्कृतं न निश्चिनोति कश्चित् । ममैव संस्कृतमिति ब्रुतेहि कश्चित् । आगच्छ मित्र तावकं संस्कृतम् ॥ २॥ जीवेषु वसति संस्कृतेन समात्मा । यो ह्येतद् जानाति सोऽत्र परमात्मा । संस्कृतस्य चरणे ददामि पङ्कजम् ॥ ३॥ Encoded from audio and proofread by manish gavkar manishyg at gmail.com
% Text title            : Samskritaya pradadAtu
% File name             : saMskRRitAyapradadAtu.itx
% itxtitle              : saMskRitAya pradadAtu
% engtitle              : saMskRRitAyapradadAtu
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : manish gavkar manishyg at gmail.com
% Proofread by          : manish gavkar manishyg at gmail.com, NA
% Indexextra            : (Video)
% Latest update         : April 4, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org