संस्कृतं नमाम्यहम्

संस्कृतं नमाम्यहम्

संस्कृतं पठाम्यहं संस्कृतं वदाम्यहम् । संस्कृतप्रचारणे तत्परो भवाम्यहम् ॥ १॥ सर्वलोकविश्रुतं संस्कृतं भजाम्यहम् । सज्जनैश्च सेवितं संस्कृतं नमाम्यहम् ॥ २॥ काव्यपुष्टकोमलं शास्त्रतत्त्व सेवितम् पावनेषु पावनं संस्कृतं भजाम्यहम् ॥ ३॥ सर्वलोकविश्रुतं संस्कृतं प्रपाठय सर्वमङ्गलाय मे संस्कृतं समर्थकम् ॥ ४॥ प्राणवायुसम्मितं संस्कृताय सेव नम् । सर्वलोकरक्षणं संस्कृतव्रतं महत् ॥ ५॥ संस्कृताय सेवनं सत्त्वगुणवर्धकम् नित्यसौख्यहेतुकं जीवनाय साधकम् ॥ ६॥ सर्वपुण्यसागरं सर्वकर्मबोधकम् सर्वथा हितं परं तं भजे सनातनम् ॥ ७॥ संस्कृते रतिर्मम भक्ति२स्त्य चञ्चला सिद्धिरस्तु मे सदा भारति! गुणात्मिके! ॥ ८॥ संस्कृतेन भाषणे संस्कृतस्य रक्षणे संस्कृताय चार्पणे सेवको भवाम्यहम् ॥ ९॥ संस्कृतं प्रसारय संस्कृतं प्रसाधय संस्कृतस्य संस्कृतिं सर्वदा नुशीलय ॥ १०॥ --- विजयन् वि. पट्टाम्बी
% Text title            : Samskritam Namamyaham
% File name             : saMskRRitaMnamAmyaham.itx
% itxtitle              : saMskRitaM namAmyaham saMskRitadinagItam (vijayan paTTAmbI rachitam)
% engtitle              : saMskRRitaM namAmyaham
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Acknowledge-Permission: Vijayan V. Pattambi
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org