संस्कृतं लोकरञ्जकम्

संस्कृतं लोकरञ्जकम्

जयतु भारतं विश्वमोहनं नमतु सादरं भारताम्बिकाम् । भजतु संस्कृतं वेदमातरं पठतु संस्कृतं लोकरञ्जकम् ॥ सदुपदिश्यते मातृवत् सदा हितकरी दिशं दिशति संस्कृतम् । पठतु संस्कृतं ज्ञानलब्शये विनयमाप्नुयात् विश्वभाषया ॥ यदिह विद्यते तद्भवेत्क्वचित् यदिह नासते नास्ति तत् क्वचित् । अतिमहत्तरमस्य वैभवं अतुलमक्षयं भजत संस्कृतम् ॥ ३॥ हितोपदेशकैर्सुभाषितैर्युतं हृदयरञ्जकैः काव्यतल्लजैः । विपुलवैभवं शास्त्रसम्मितं संस्कृतं सदा मोदायकम् ॥ ४॥ भुवि कदापि न क्षरति संस्कृतं अमृतशोषणं कथं भविष्यति? । त्यजतु संशयं भजतु प्रत्ययं पठतु संस्कृतं स्वास्थ्यमाप्नुयात् ॥ ५॥ -- मुथलपुरं मोहनदास
% Text title            : Samskritam Lokaranjakam
% File name             : saMskRRitamlokaranjakam.itx
% itxtitle              : saMskRitaM lokaranjakam (muthalapuraM mohanadAsarachitam)
% engtitle              : saMskRitaM lokaranjakam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : muthalapuraM mohanadAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Video)
% Acknowledge-Permission: Muthalapuram Mohanadasa muthalapurammohandas [at] gmail.com
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org