संस्कृतवर्गः - गीतम्

संस्कृतवर्गः - गीतम्

स्वज्ञानं वर्धयस्व । परमानन्दं लभस्व । आगच्छ संस्कृतवर्गं त्वम् । भीतिः मास्तु, भीतिः मास्तु । गृहे भवेत् युद्धम् । कार्यालये भवेच्च कष्टम् । सर्वं दुःखं शमयति अस्माकं संस्कृतस्य वर्गः । श‍ृणु श‍ृणु श‍ृणु पुत्रक श‍ृणु । संस्कृतपठनं त्वं नित्यं कुरु । बुद्दिर्यस्य बलं तस्य । किमर्थं त्वं न करोषि? भीतिः मास्तु, भीतिः मास्तु । शास्त्रं नाटकं काव्यं सर्वं पठितुं शक्नोषि । यो वर्गं आगच्छति तस्य चित्तविकासः भवति । दासः अथवा स्वामी, नेता अथवा कर्ता राजा अथवा सैनिकः सर्वे संस्कृतं पठन्ति । --- रचयित्री - उषा जयरामन् । Composed, encoded, and proofread by Usha Jayaraman
% Text title            : Samskritavarga Gitam
% File name             : saMskRRitavargagItam.itx
% itxtitle              : saMskRitavargagItam
% engtitle              : saMskRRitavargagItam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Usha Jayaraman https://www.youtube.com/@samskritapriya2020
% Proofread by          : Usha Jayaraman
% Description/comments  : Composed by Usha Jayaraman. Also sung with tune of Hindi song sar jo terA chakarAye, movie pyAsA
% Indexextra            : (Video)
% Latest update         : April 13, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org