स जयति जगति

स जयति जगति

स जयति जगति सनातनधर्मः सत्यमिदं सत्यम् ॥ उपदेशः खलु यस्य मनोज्ञः नित्यनवीनोऽयम् ॥ सत्यमिदं सत्यम् ॥ निर्मलभक्त्या कर्मविशुद्धं कुरुताविरतं फलमविचिन्त्य । अयमिह धर्मः रक्षत धर्मं रक्षति धर्मो हि ॥ १॥ अर्चत विष्णुं शङ्करमथवा जिनमाचार्यं बुद्धमथान्यम् । एको देवो नाम विभिन्नं नास्ति विवादोऽत्र ॥ २॥ अयमिह स्पृश्यः अयमस्पृश्यः उच्चो ह्येकः नीचोऽप्यपरः । एवंरूपः भिन्नो भावः कल्पित एवायम् ॥ ३॥ भूतलमेकं यत्र निवासः कुलमप्येकं मनुकुलजानाम् । तस्मात्सर्वे भ्रातर यूयं मा विस्मरतेदम् ॥ ४॥ जातिरभिन्ना नीतिरभिन्ना लक्ष्यमभिन्नं कार्यमभिन्नम् । तस्मात्सर्वे सङ्गच्छध्वं सङ्घे शक्तिरिह ॥ ५॥ द्वेषं त्यक्त्वा भेदं हित्वा लक्ष्यं सततं चेतसि कृत्वा । क्रियते कार्यं यदि युष्माभिः भविता सिद्धिरिह ॥ ६॥ धैर्ये रक्तिः कर्मणि सक्तिः दैवे भक्तिः पापविरक्तिः । सर्वेषामपि भवभयतरणे एषा युक्तिरिह ॥ ७॥ मनसा सततं ध्यायत भद्रं वचसा सततं निगदत भद्रम् । कृत्या सततं कुरुत च भद्रं भवति हि वो भद्रम् ॥ ८॥ - मञ्जुनाथशर्मा Encoded and proofread by Shubha shubhazero at gmail.com
% Text title            : sa jayati jagati
% File name             : sajayatijagati.itx
% itxtitle              : sa jayati jagati
% engtitle              : sa jayati jagati
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : manjunAthasharmA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shubha shubhazero at gmail.com
% Proofread by          : Shubha shubhazero at gmail.com
% Indexextra            : (Wiki)
% Acknowledge-Permission: Samskrita Bharati http://www.samskritabharati.org/
% Latest update         : September 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org